SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मविपाक: ॥४६॥ जस्सुदएणं जीवे, संघयणं होई वजरिसहं तु । तं वजरिसहनाम, सेसावि हु एव संघयणा ॥११०॥ टीकाद्वयोव्याख्या-'यस्य' कर्मणः 'उदयेन' अनुभवेन 'जीवे' प्राणिनि 'संहननं' उक्तलक्षणं "भवति' जायते पेतः॥ वज्रऋषभनाराचं' उक्तस्वरूपं, 'तु' एवकारार्थः, स च व्यवहितः प्राक्संबध्यत उदयेनैवेत्यत्र, तबऋषभनाराचनामोच्यते। शेषाण्यपि न केवलमिदं प्रागुक्तम् , 'हुः पादपूरणे, ऋषभनाराचादीन्यपि इत्यपि शब्दार्थः। एवं उक्तनीत्या, लुप्तानुखारःप्राकृतत्वात्, संघयणा'[संहननानि] । उक्तनीतिश्चेयम्-वनाकाषभनाराचसं| हननं यस्य कर्मण उदयेन प्रादुर्भवति तद्वजऋषभनाराचसंहननं यथोच्यते, तथा ऋषभनाराचनाराचाईनाराचकीलिकाछेवट्ठानि यस्य कर्मण उदये भवन्ति तान्यपि तथा ऋषभनाराचनाराचार्द्धनाराचकीलिकाछेवट्ठनामान्यन्वर्थत उच्यन्ते इत्येवशब्दार्थः। इति गाथार्थः॥११॥ उक्तानि संहननानि, अधुना संस्थानान्याह(पारमा०)'यस्य' कर्मण उदयेन 'जीवे' इति जीवस्य संहननं भवति, 'वज्रर्षभं तु' इति सूचनात् वज्रर्षभनाराचं तद् वज्रर्षभनाराचनाम । शेषाँण्यपि संहननानि एवमेव । हुशब्दस्यैवकारार्थस्यात्र योगात् । इति गाथार्थः ॥११॥ संस्थाननामाहसमचउरंसे नग्गोहमंडले साइवामणे खुजे । हुंडेवि य संठाणे, तेसि सरूवं इमं होइ ॥ १११ ॥3॥४६॥ तुल्लं वित्थडबहुलं, उस्सेहबहुं च मडहकोट्टं च । हिडिल्लकायमडहं, सवत्थासंठियं हुंडं ॥ ११२ ॥ | For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy