________________
Shri Mahavir Jain Aradhana Kendra
मौखरी महासेनापति बल के पुत्रों के तीन बड़वा
1.
1.
1.
2.
1.
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मौखरी महासेनापति बल के पुत्रों के तीन बड़वा पाषाण यूप लेख
बड़वा - कोटा राज्य का ग्राम ( नान्दसा से 70 मील पूर्व में)
भाषा - प्राकृत प्रभावित संस्कृत
लिपि - ब्राह्मी, कृत 295 (238 ई० )
प्रथम लेख
सिद्धं । क्रितेहि 200 (+) 90 (+) 5 फ (T) गुण शुक्लस्य पञ्चे दि श्रि महासेनापतेः मौखरेः बलपुत्रस्य बलवर्द्धनस्य यूप: ( ? ) त्रिरात्रसमितस्य दक्षिण्यं गवां सहस्रं ( 1000 ) (1) द्वितीय लेख
77
सिद्धं (?) क्रितेहि 200 (4) 90 (+) 5 फ( 1 ) ल्गुण शुक्लस्य पञ्चे दि श्रीमहासेनापतेः मोखरेः बलपुत्रस्य सोमदेवस्य यूप: ( ? ) त्रिरात्र संमितस्य दक्षिण्यं गव(i) सह (स्रं) (1000) (1)
ए० इ० 23, पृ० 52
तृतीय लेख
क्रितेहि 200 ( + ) 90 (+) 5 फ ( 1 ) ल्गुण शुक्लस्य पञ्चे (f)द श्री महासेनापते ( : ) मोखरे
र्बलपुत्रस्य बलसिंहास्य यूपः । त्रिरात्रसंमितस्य दक्षिण्यं गवां सहस्र (1000) (1)
For Private And Personal Use Only