SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra मालव का नान्दसा यूप- लेख 1. 2. 3. 4. 5. 6. 1. www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 75 मालव का नान्दसा यूप - लेख ' नान्दसा - उदयपुर राज्य के सहारा जिले में नान्दसा ग्राम। भाषा - प्राकृत प्रभावित संस्कृत, लिपि - ब्राह्मी - कृत संवत् 282 (225 ई० ) सिद्धम् । कृतयोर्द्वयोव्वर्षशतोर्द्वय शीतयोः 200 + 80 (2 चैत्र पूर्णमासीं ) (स्या)मस्याम्पूर्व्वायात्रमहता स्वशक्तिगुणगुरुणा पौरुषेण प्रथम चन्द्रदर्श ( नमिव मा ( लवगणविषयमवतार ) - यित्वैकषष्टिरामतिसत्रमपरिमितधर्म्ममात्रसमुद्धृत्त्य (त्य) पितृपैतामहि ( ही )न्धुरमावृत्त्य (त्य ) सविपुलं द्यावापृथिव्योरन्तरमनुत्तमेन (यशसा ) (स्वकर्मसंपादया विपुलां समु ) पगतामृद्धिमात्मसिद्धिं वितत्यमायामिव सत्रभूमौ सर्व्वकामौघधारां वसोद्धरमिवब्ब्राह्मणाग्निवैश्वानरेषु हुत्वा । ब्रह्मेन्द्र - प्रजापतिमहर्षि विष्णु(स्थानेषु कृतावकाशस्य पापानि ) निरवकाशस्य सितसभावसथतडाककूपदेवायतनयज्ञदानसत्यप्रजाविपुल - पालनप्रसंग: पुराणं (ण) राजर्षिधर्मपद्धति (ति) सतत कृतसमनुगमन निश्च( यस्य स्वगुणातिशय विस्तरैर्मनु ) निर्व्विशो ( शे ) षमिव भुवि मनुष्यभावं यथा यथार्थमनुभवत इक्ष्वाकुप्रथितराजर्षिवंशे मालववंशे प्रसूतस्य जयवर्तन पु( प्र )र्भा - (भा)ग्र ( ? )वर्द्धनपौत्रस्य जयसोमपुत्रस्य सोगिने (तुः ) श्री ( ? ) सोमस्यानेकशतगोसहस्र For Private And Personal Use Only दक्षिणा । वृषप्रमत्तशृंङ्ग विप्रघृष्टचित्यवृक्षयूपसंकटतीरो (रे) पुष्करप्प्रतिलम्भभूते स्वधर्मसेतौ महा( तडाके यूपप्रतिष्ठा कृता ( । ) इण्डियन एक्टिo, 58, पृ० 53
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy