________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उषवदात का नासिक गुहा लेख
1.
भाषा-प्राकृत लिपि-ब्राह्मी-वर्ष 45 (द्वितीय शती) सीद्धम [1] राज्ञः क्षहरातस्य क्षत्रपस्य नहपानस्य जामात्रा दीनीकपुत्रेण उषवदातेन त्रि-गोशत-सहस्रदेन नद्या बार्णासायां सुवर्णदानतीर्थकरेण देवत [7]भ्यः ब्राह्मणेभ्यश्च षोडश ग्रामदेन अनुवर्ष ब्राह्मणशतसाहस्री-भोजापयित्रा प्रभासे पुण्यतीर्थे ब्राह्मणेभ्यः अष्टभार्याप्रदेन भरुकछे दशपुरे गोवर्धने शोरगे च चतुशालावसध-प्रतिश्रय-प्रदेन आराम-तडाग उदपान करेण इवा-पारादा-दमण-तापी करबेणा-दाहनुका-नावापुण्य-तर-करेण एतासां च नदीनां उभतो तीरं सभाप्रपाकरेण पीडीतकावडे गोवर्धने सुवर्णमुखे शोरगेच रामतीर्थे चरक पर्षभ्यः ग्रामे नानंगोले द्वात्रीशत-नाळीगेर-मूल-सहस्र-प्रदेन गोवर्धने त्रीरश्मिषु पर्वतेषु धर्मात्मना इदं लेणं कारितं इमां च पोढियो [॥] भटारका अञआतिया च गतोस्मिं वर्षा रतुं मालये [हि ]-- हि रुधं उतमभाद्रं मोचयितुं [1] ते च मालया प्रनादेनेव अपयाता उतमभद्रकानं च क्षत्रियानं सर्वे परिग्रहा कृता [1] ततोस्मिं गतो पोक्षरानि [1] तत्र च मया अभिसेको कृतो त्रीणि च गोसहस्रानि दतानि ग्रामो च [॥] दत च (1) नेन क्षेत्र (') ब्राह्मणस वाराहिपुत्रस अश्विभूतिस हथे
२०३० 8, १० 78
57
For Private And Personal Use Only