________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राचीन भारतीय अभिलेख
ए ते पलियो वदिसंति पि पविथलिसंति पि (।) लजूका पि बहुकेसु पानसतसहसेसु आयता(1) ते पि मे आनपिता हेवं च
हेवं च पलियोवदाथ 13. जनं धंमयु( तं) (देवानपिये पियदसि लाजा हेवं आहा (1)
एतमेव मे अनुवेखमाने धंमथभानि कटानि धंममहामाता कटा ध(म) (सावने )कटे (।) देवानंपिये पियदसि लाजा हेवं आहा (17) मगेसु पि मे निगोहानि लोपापितानि छायोपगानि होसंति पसुमुनिसानं अंबावडिक्या लोपापिता (1) अढकोसिक्यानि
पि मे उदुपानानि 14. खानापापितानि निसिढया च कालापिता (1) आपानानि मे
ब( हु )कानि तत तत (क)लापितानि पटीभोगाये पसुमुनिसानं (।) (लX हुके) (चु) एस पटीभोगे नाम। (।) विविधाया हि सुखायनाया पुलिमेहि पि लाजीहि ममया च सुखयिते लोके (।) इम चु धंमानुपटीपती अनुपटीपजंतु ति एतदथा मे एस कटे (1) देवानंपिये पियदसि हेवं आहा (1) धंममहामाता पि मे ते बहुविधेसु अठेसु आनुगहिकेसु वियापटासे पवजीतानं चैन (गे)हथानं च सव( पाखं) डेसु पि च वियापटासे (1) संघठसि पि मे कटे इमे वियापटा होहंति ति हेमेव बाभनेसु
आजीविकेसु पि मे कटे 16. इमे वियापटा होहंति ति निगंठेसु पि मे कटे इमे वियापटा होहंति
नानापासंडेसु पि मे (क )टे इमे वियापटा होहंति ति पटिविसिठं पटीविसिठं तेसु तेसु (ते)(ते)(महा) माता (1) धंममहमाता तु मे एतेसु चेव विया(प)टा सवेसु च पासंडेसु (।) देवानंपिये
पियदसि लाजा हेवं आहा (1) 17. एते च अंने च बहुका मुखा दान-विसगसि वियापटासे मम चेव
देविनं च। सवसि च मे ओलोधनसि ते बहुविधेन आ(का)लेन तानि तानि तुठायतन()नि पटी( पादयंति) हिद-चेव दिसासु
15. ए
For Private And Personal Use Only