________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सातवाँ स्तम्भलेख
1. 2. 3. 4.
तोपरा-जिला अम्बाला (हरियाणा) भाषा-प्राकृत (पालि) लिपि-ब्राह्मी (ई०पू० तीसरी सदी) देवानंपिये पियदसि लाजा हेवं आहा (1) ये अतिकंतं अंतलं लाजाने हुसु हेवं इछिसु कथं जने धेमवढिया वढेया (1) नो चु जने अनुलुपाया धंमवढिया वढिया (I) एतं देवानंपिये पियदसि लाजा हेवं आहा (।)
एस मे
हुथा (1) अतिकंतं च अंतलं हेवं इछिसु लाजाने कथं जने अनुलुपाया धंमवढिया वढेया ति(।)नो च जने अनुलुपाया
धंमवढिया वढिआ (I) से किनसु जने अनु(प)टिपजेया 8. किनसु जने अनुलुपाया धंमवढिया वढेया ति (1) किनसु कानि 9. अम्युनामयेहं धमवढिया ति (1) एतं देवानंपिये पियदसि लाजा
हेवं 10. आहा(1) एस मे हुथा (1) धमसावनानि सावापयामि धंमानुसथिनि 11. अनुसासामि (1) एतं जने सुतु अनुपटीपजीसति अभ्युनमिसति (।) 12. धंमवढिया च (स्तम्भ की गोलाई में) बाढं वढिस (ति) एताये
मे अठाये धंमसावनानि सावापितानि धंमानुसथिनि विविधानि आनापितानि य( था) (पुन्ति) म(1) पि बहुने जनसि आयता
1.
कार्पस, 1, पृष्ठ 130-36
21
For Private And Personal Use Only