SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्राचीन भारतीय अभिलेख 6 व पि सुविहितनं (सि) ने हो अविग्रहिनो (ए) (ते) ष मित्र-संस्तुत-सहय-अतिक वसन प्रपुणति त(त्र) तं पि तेष वो अपघ्रथो भोति। प्रतिभगं च (ए) तं सव-मनुशनं गुरुमत च देवनं प्रिय(स)। नस्ति च एकतरे पि प्रषडस्पि न नम पसदो। सो यमत्रो (ज)नो तद कलिगे (ह)तो च मु( टो)। च अप( वुढ) च ततो शतभगे व सहस्रभगं व (अ) ज गुरु-मतं (वो) देवनं प्रियस। यो पि च अपकरेयति क्षमितविय-मते व देवनं (प्रि )यस यं शको क्षमनये। य पि च अटवि देवनं प्रियस विजिते भोति त पि अनुनेति अपुनिजपेति अनुतपे पि च प्रभवे देवनं प्रियस वुचति तेष किति अवत्रपेयु न च (ह) - ओयसु। इछति हि (देव)नं प्रियो सव-भुतन अक्षति स (') यम सम(च)रियं रभसिये। अयि च मुख-मुत विजये देवनंप्रिय (स) यो, ध्रम-विजयो। सो च पुन लधो देवनंप्रियस इह च सवेषु च अंतेषु (अ)षषु पि योजन श( ते )षु यत्र अंतियोको नम (यो)नरज परं च तेन अ (-)तियो(के)न चतुरे 4 रजनि तुरमये नम अंतिकिनि नम मक नम अलिकसुदरो नम निच चोड पंड अव त (-) बपं (णि) य। (ए)वमेव( हि )द रज-विषवस्पि योन क(-) बोयेषु नमक-नभितिन भोज-पितिनिकेषु अंध्र-पुलिदेषु सवत्र देवनंप्रियस धमनुशस्ति अनुवटंति। यत्र पि देवनंप्रियस दुत न वचंति ते पि श्रुतु देवनंप्रियस धम-वुटं विधनं धमनुशस्ति ध्रमं (अ)नुविधियंति अनुविधियिश(ति) च। यो (स)लधे एतकेन भो(ति) सवत्र विजयो सव(त्र) पु(न) विजयो प्रिति-रसो सो। लध (भोति) प्रिति ध्रम-विजयस्पि। लहुक तु खो स प्रिति। परत्रि(क)मेव मह-फल मेजति देवनं 10. 11. For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy