________________
Shri Mahavir Jain Aradhana Kendra
256
www. kobatirth.org
लक्ष्मच्छायाकलुषवपुषः कान्तिमद्दूरमिन्दोरन्यायत्तस्फुरितविधुरात्सुंदरं चारविन्दात् ।
Acharya Shri Kailassagarsuri Gyanmandir
संभ्रांताभिः कथमपि मुखं वीक्ष्य वैरिप्रियाभिः ॥ 29 ॥ गङ्गानिर्झरघर्घरध्वनिभयभ्राम्यत्तुरङ्गव्रजाः सद्यः सुप्तविबुद्धकेसरिरवत्रस्यत्करीन्द्राकुलाः । यत्सैन्यैः प्रतिकल्पपादपमुमालूनप्रसूनोच्चयाः प्रालेयाचलमेखलाः कथमपि क्रान्ताः शनैर्दिग्जये ॥30॥ --
उच्चप्राकारभित्तिस्थितसमदशिखि
- श्लथरथतुरगप्राप्तवेगान्तरायः । यस्मिन्मध्यं दिने स्यात्तरणिरनुदिनं नीलकण्ठाधिवासं जग्राह क्रीडया यस्तिलकमिव भुवः किंच कालंजराद्रिम् ॥31॥ आशस्त्रग्रहणादखण्डितमहावीरव्रतप्रक्रियै
राबाल्यादविलुप्तसत्यसमयैरापाणिपीडाविधेः। अश्रान्तार्थिर्वितीर्णपूर्णविभवैस्त - प्सिताकांक्षिभि:
- पुलकैर्य साधुभिः स्तूयते । 1321
निन्दामुपैमि पुरुषान्तरसंगमेन शान्तिं न जातु सततभ्रमणक्रमेण । यस्यातिपौरुषनिरस्तमनुष्यभावे लोके समुद्रगतकीर्तिरनिन्दितैव ॥33॥
-
प्राचीन भारतीय अभिलेख
एकैववाह लोकेऽस्मिन्पुत्रजन्मोन्नतं शिरः । कंछुका येन धीरेण देवकीव मधुद्विषा ॥34॥ शौर्योदार्यनयादिनिर्मलगुणग्रामाभिरामं यशो ( ? ) यस्याशेषविशुद्धनाथतिलकं गायन्ति सिद्धस्त्रियः । तस्य स्तोत्रममित्रमर्दनरवेः स्पष्टप्रकाशीकृतत्रैलोक्यस्य सहस्रसंख्यमहसो दीपप्रदानोपमम् ॥35॥ क्रोधोद्वतान्तकूभ्रूकुटिलपटुरणच्चण्डोर्दण्डयष्टिज्याघातस्फारघोरध्वनिचकितमनः संभ्रमभ्रान्तदृक्षुः ।
For Private And Personal Use Only