SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाउक का जोधपुर शिलालेख 181 11. सीमा कृता नित्या स्रवणीवल्लदंशयोः ॥ [18] भट्टिकं देवराजं यो वल्लमण्डलपालक [] । नि [पा]त्य त [क्ष ]णं भूमौ प्राप्तवान् च्छत्रचिह्नकं [:] ।[19] पुष्करिणी कारिता येन त्रेतातीर्थे च पत्तन। सि द्धेश्वरो महादेवः कारितस्तुङ्गमंदिरः॥ [20] ततः श्रीशीलुकाज्जातः श्रीमान्झोटो वरः सुतः। येन राज्यसुखं भुक्त्वा भागीर थ्यां] कृता गतिः। [21] बभूव सत्त्ववान्तस्माद्भिल्लादित्यस्तपोम 13. तिः। यूना राज्यं कृतं येन पुनः पुत्राय दत्तव(वा)न्॥ [22] गङ्गाद्वारम् ततो गत्वा वर्षाण्यष्टादश स्थितः। अन्ते चानशनं कृत्वा स्वर्गलोकं समागतः। [23] ततोपि श्रीयुतः कक्कः 14. पुत्रो जातो महामतिः। यशो मुगिरौ लब्धं येन गौडैः समं रणे। [24] [छन्दो] व्याकरणं तक्र्को ज्योतिःशास्त्रं कलान्वितं। सर्वभाषाकवित्वञ्च विज्ञातं सुविलक्षणं [25] भट्टि व15. शविशुद्धायाम् तदस्मात्कक्कभूपतेः। श्रीमत्पद्मिन्याः महाराज्ञां जातः श्रीब्बाउक सुत इति॥ [26] नन्दावल्लं प्रहत्वा रिपुबलमतुलं भू-अकूपप्रयातं दृष्ट्वा भग्नां स्वपक्ष [I] द्विजनृपकुलजां सत्प्रतीहारभूपां। धिग्भूतैकेन तस्मिन्प्रकटितयशसा श्रीमता बाउकेन। स्फूर्जन्हत्वा मयूरं तदनु नरमृगा घातिता हे[ति ] नैव॥ [27] कस्यान्यस्य प्रभग्नः ससचिवमनुज त्यज्य राणसु तंत्रः केनैकेनातिभीते दशदिशि तु वले स्तम्भ्य चात्मानमेको धैर्या [न्म] कत्वाश्वपृष्टं क्षितिग 16. For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy