SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 प्राचीन भारतीय अभिलेख 5. या भद्रा महाकुलगुणान्विता [17] प्रतीहारा द्विजा भूता ब्राह्मण्यां ये भवत्सुताः। राज्ञी भद्रा च यांत्सूते ते भूता मधुपायिनः। [18] चत्वार[ श्]चात्मजास्तस्यां जाता भूधरणक्ष माः। श्रीमान्भोगभटः कक्को रज्जिलो दद्द एव च। [9] माण्डव्यपुरदुग्गैस्मिन्नेभिर्निजभुजार्जिते। प्राकारः कारितस्तुङ्गो विद्विषां भीतिवर्द्धनः। [ 10 ] अमीषां रज्जिलाज्जातः श्रीमान्नरभटः सुतः। पेल्लापेल्लीति नामाभूदित [तीयं] तस्य विक्रमैः॥ [11] तस्मान[ नरभ टाज्जातः श्रीमान्नागभटः सुतः [1] राजधानी स्थिरा यस्य महन्मेडन्तकं पुरं। [12] राज्ञां श्री 8. जज्जिका देव्यास्ततो जातौ महागुणौ। द्वौ सुतौ तातभोजाख्यौ सौदयौँ रिपुमर्दनौ। [13] तातेन तेन लोकस्य विद्युच्चञ्चलजीवितं। बुध्वा राज्यं लघोर्धातुः श्रीभोज स्य समर्पित। [14] स्वयंञ्च संस्थितस्तामतः [:] शुद्धं धर्म [ ] समाचरन्। माण्डव्यवस्याश्रमे पुण्ये नदीनिर्झर शोभिते॥[15] श्रीयशोवर्द्धनस्तस्मात्पुत्रो विख्यातपौरुषः। भूतो नि [ज]भुजख्यातिः समस्तोद्धृतकण्टकः॥ [19] तस्माच्च चन्दुकः श्रीमान्पुत्रोभूत्पृथुविक्रमः। तेजस्वी त्यागशीलश्च विद्विषां युधि दुर्द्धरः॥ [17] ततः श्रीशिलुको जातः पुत्रो दुर्वारविक्क्रमः [1] येन 10. For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy