________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यशोधर्मा का मन्दसौर स्तम्भलेख
मन्दसौर (म०प्र०) भाषा-संस्कृत,
लिपि-ब्राह्मी (छठी शती का पूर्वार्ध) 1. वेपन्ते यस्य भीम-स्तनित-भय-समुद्घान्त-दैत्या दिगन्ताः
शृङ्गाघातैः सुमेरोविघटित-दृषदः कन्दरा यः करोति। उक्षाणं तं दधानः क्षितिधरतनयादत्त( पञ्चाङ्गलांक) द्राधिष्ठः शूलपाणेः क्षपयतु भवतां शत्रु-तेजांसि केतुः॥1॥ आविर्भूतावलेपैरविनय-पटुभिलचिताचार-(मा )ग्गैंमोहा-दैदंयुगीनैरपशुभ-रतिभिः पीड्यमाना नरेन्द्रैः। यस्य क्ष्माशाङ्गपाणे-रिव कठिन-धनुर्ध्या-किणाङ्क-प्रकोष्ठं बाहुं
लोकोपचार- व्रत- सफल-परिस्पन्द-धीरं प्रपन्ना।। 3. निन्द्याचारेषु योऽस्मिन्विनय-मुषि युगे कल्पनामात्रवृत्या
राजस्वन्येषु पांसुष्विव कुसुमबलि वभासे प्रयुक्तः। स श्रेयो धाम्नि साम्राडिति मनु-भरतालक्र्क-मान्धातृ-कल्पे कल्याणे हेम्नि भास्वान्मणिरिव सुतरां भ्राजते यत्र शब्दः।। ये भुक्ता गुप्तनाथैर्न सकलवसुधाक्क्रान्ति-दृष्टप्रतापैर्नाज्ञा हूणाधिपानां क्षितिपतिमुकुटाध्यासिनी यान्प्रविष्टा। देशांस्तान् धन्व-शैल-द्रुमगहनसरिद्वीरबाहूपगूढान्। वीर्य्यावस्कन्न
राज्ञः स्वगृहपरिसरावज्ञया यो भुनक्ति॥4॥ 1. कार्पस, खण्ड 3, पृ०-142-48
150
For Private And Personal Use Only