________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
138
प्राचीन भारतीय अभिलेख
16.
13. संग्राममूर्द्धनि विपाठनिपातितानां तस्यैव ये (से)नमदवारिमुचां
गजानाम्। आ (यामि/भान्ति) दन्तघटितानि तपोनिर्धियो भद्रासनानि रुचिमन्ति निवेदितानि॥ 17
(य/ )तस्यैव चाहवमुखे तरसा 14. जितस्य येनावरोधनवरप्रमदाः प्रमथ्या लोकप्रकाशभुजविक्रमचि
हहेतोर्विश्राणिता भगवते वृषभध्वजाय॥ 18
राज्ञे पितामहविभीषणवर्द्धनाय श्लाघ्यानुभावगुरु15. पुण्यफलं निवेद्य (1)
विस्तारि बिन्दुसरसः प्रतिबिम्बभूतमेतद्विभीषणसरसमखानि तेन19 एतच्च नृत्तरभसस्खलितेन्दुलेखावान्ताशुविच्छुरितमेचककण्ठभासः। स्थाणोस्समग्रभुवनत्रयसृष्टिहेतोः प्रालेयशैलतटकल्पमकारि सद्म।। 20 सद्व्यब्दसप्ततिसमासमुदायवत्सु पूर्णेषु पञ्चसु शतेषु
विवत्सराणाम्। 17. ग्रीष्मेर्कतापमृदितप्रमदासनाथधारागृहोदरविजृम्भितपुष्पकेतौ। 21
लक्ष्म भारतवर्षस्य निदेशात्तस्य भूक्षितः। अकारयदशपुरे
प्रकाशेश्वरसम यः।। 22॥ 18. तस्यैव च पुरस्यान्तर्ब्रह्मणश्चारुमन्दिरम्।
उन्मापयदिव व्योम शिरैर्ये( )नरोधिभिः॥23॥ आश्रयाय यतीनाञ्च सांख्ययोगाभियोगिनाम्।
व्यधत्त कृष्णावसथं बुज्जुकावसथं च यः।24।। 19. सभाकूपमठारामान्सद्मानि च दिवौकसाम्।
योन्याश्चान्यायविमुखो देयधर्मानचीकरत्॥5॥ तेनैव नृपतेस्तस्य पूर्वजामात्यसूनुना। राजस्थानीयभगवद्दोषेणादोषसङ्गिना।26॥
For Private And Personal Use Only