________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकाशधर्मा का रिस्थल शिलालेख
रिंस्थल-जिला मंदसौर (म०प्र०) भाषा-संस्कृत लिपि-ब्राह्मी, संवत् 572 (515 ई०) वामेन सन्ध्याप्राणिपातकोपप्रसङ्गिनार्द्धन विघट्यमानम्। पिनाकिनश्शा(न्त विधेयमर्धं वामेतरं) वश्शिवमादधातु॥(1) रणेषु
भूयस्सुभुवो महिम्ने बिभर्ति यः 2. कार्मुकमाततस्यम् ।।
जयत्यसौ स्वस्य कुलस्य केतुर्ललाम राज्ञां भगवत्प्रकाशः॥ (2) भुवनस्थितिधाम धर्मसेतुस्सकलस्यौलिकरान्वयस्य लक्ष्म।
द्रुमवर्द्धन इत्यभूत्प्र3. भावक्षपितारातिबलोन्नतिन्नरेन्द्रः॥ (3)
शिरसीव पिनाकिनस्तुषार तिशीतामलदीधितिश्शशाङ्कः। निजवशललाम्नि यत्र सेनापतिशब्दः स्पृहणीयतां जगामः। 4 सुनयावलम्बनदृढीकतया बलसम्पदा प्रथितया भुजयोः। उदपादि तेन हृतशत्रुजयो जयवर्द्धनक्षितिपतिस्तनयः॥ (5) बहलेन यस्य सकलं परितः परिवृण्वता जलमुचेव वियत्। बलरेणुना करभकण्ठरुचा स्थगिता बभुर्न किरणास्सवितुः। 6 किरीटरत्नस्खलितार्कदीप्तुिषु प्रतिष्ठिताज्ञः प्रतिराजमूर्द्धसु। बलेन तस्यार्जितपौरुषः परैर्बभूव
136
For Private And Personal Use Only