SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बुधगुप्त का एरण स्तम्भलेख एरण-जिला सागर (म०प्र०) भाषा-संस्कृत, लिपि-ब्राह्मी, गुप्त संवत् 165 (484 ई०) 1. जयति विभुश्चतुर्भुजश्चतुरर्णव-विपुल-सलिल-पर्यड्कः (।) जगतः स्थित्युत्पत्ति-न्या यादि)हेतुर्गरुड-केतुः (1) 1 शते पंचषष्ट्यधिके वर्षाणां भूपतौ च बुधगुप्ते। आषाढ-मास-(शुक्ल) 3. (द्वादश्यां सुरगुरोहिवसे। (1) 2 सं 100 (+) 60 (+) 5 (॥)कालिन्दी-नर्मदयोर्मध्यं पालयति लोकपाल-गुणै-जगति महा( राज)श्रियमनुभवति सुरश्मिचन्द्रे च। (।) 3 अस्यां संवत्सर-मास-दिवस-पूर्वायां स्वकर्माभिरतस्य क्रतु-याजि(नः) अधीत-स्वाध्यायस्य विप्रर्षे मैत्रायणीय-वृषभस्येन्द्रविष्णोः प्रपौत्रेण पितुर्गुणानुकारिणो वरुण( विष्णोः) पौत्रेण पितरमनुजातस्य स्व-वंश-वृद्धि-हेतोर्हरिविष्णो: पुत्रेणात्यन्त-भगवद्भक्तेन विधातुरिच्छया स्वयंवरयेवर(राज)लक्ष्म्याधिगतेन चतुःसमुद्र-पर्यन्त-प्रथित-यशसा अक्षीण मानधनेनानेक-शत्रु-समर-जिष्णुना महाराज-मातृविष्णुन(1) 1. कार्पस, खण्ड 3, पृ. 88-90 132 For Private And Personal Use Only
SR No.020555
Book TitlePrachin Bharatiya Abhilekh
Original Sutra AuthorN/A
AuthorBhagwatilal Rajpurohit
PublisherShivalik Prakashan
Publication Year2007
Total Pages370
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy