________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
थावच्चात्तस्स पव्वज्जा
*
*
*
*
२३
तए णं से कण्हे वासुदेवे चाउरंगिणीए सेणाए विजयं हत्थिरयणं दुरूढे समाणे जेणेव थावच्चाए गाहावइणीए भवणे तेणेव उवागच्छइ । उवागच्छित्ता थावच्चापुत्तं एवं वयासी-मा णं तुमं देवाणुप्पिया, मुंडे भवित्ता पव्वयाहि । भुंजाहि णं देवाणुप्पिया, विउले माणुस्सए कामभोगे मम बाहुच्छायापरिग्गहिए । देवाणुप्पियस्स जं किंचि आबाहं वा विबाहं वा उप्पाएइ तं सव्वं निवारेमि ।'
तए णं से थावच्चापुत्ते कण्हेणं वासुदेवेणं एवं वुत्ते समाणे कण्हं वासुदेवं एवं वयासी-जइ णं देवाणुप्पिया, जीवियंतकरणिज्जं मच्चुं निवारेसि जरं वा सरीररूवविणासणि निवारेसि, तए णं अहं तव बाहुच्छायापरिग्गहिए विउले. माणुस्सए कामभोगे भुंजमाणे विहरामि ।'
तए णं से कण्हे वासुदेवे थावच्चापुत्तेणं एवं वुत्ते समाणे थावच्चापुत्तं एवं वयासी-'एए णं देवाणुप्पिया, दुरइक्कमणिज्जा नो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा निवारित्तए, नन्नत्थ अप्पणो कम्मक्खएणं ।'
तए णं से थावच्चापुत्ते कण्हं वासुदेवं एवं वयासी-जइ णं एए दुरइक्कमणिज्जा, नो खलु सक्का सुबलिएणावि देवेण वा दाणवेण वा निवारित्तए, नन्नत्थ अप्पणो कम्मक्खएणं, तं इच्छामि णं देवाणुप्पिया, अण्णाणमिच्छत्तअविरकसायसंचियस्स अत्तणो कम्मक्खयं करित्तए।
तए णं से कण्हे वासुदेवे कोडुबियपुरिसे सद्दावेइ, सद्दावित्ता
For Private And Personal Use Only