________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६ )
प्रायशो विदित एव भवतामतिप्रसिद्धः कायस्थो नाम गणः श्रीकण्ठसन्निवावास्ते स चाष्टमूर्तेर्भगवतो जलमयीं मूर्तिमधिष्ठितस्यासन्नसहचरत्वेन काये स्थितत्वात् कायस्थ इति जलैरनाहतशक्तेः प्रणयास्पदमम्बुधेरासीत् ।
आ कायस्थ गणनी मददथी देवोए मने समुद्रमांथी कहाडी. आ कायस्थ गण शिवनी आज्ञाथी पृथ्वी उपर अवतरेलो छे अने ते तमारो भाइ कलादित्य छे अने ते पोतानो वंश स्थापनापर्यंत अहीं रहेशे. शिलादित्ये आथी पोताना भाइने अमात्य पढ़े स्वाप्यो. आ कलादित्यथी वलभीथी नीकळेलो वालभ नामनो कायस्थोनो वंश उत्पन्न थयो. ( बलभी विनिर्गत इति वालभो नाम कायस्थानां वंशः )
वंशस्य सच्चरितसारवतः किमङ्ग संगीयते सुललिताकुटिलस्य तस्य । येनान्तर धृतभरेण धराधिपत्ये राज्ञां जयत्यहत विस्तरमातपत्रम् ॥ किं बहुना । तृतीयमक्षयोन्मेषं कायस्थ इति लोचनं । राजवर्गों वहन्नेष भवेदत्र महेश्वरः ॥
आ प्रमाणे कविए कायस्थोनी स्तुति करवामां बाकी राखी नथी. आ विस्तृ वंशमां लाटदेशाधिष्ठित उमेशवंशावतीर्णं चंडपतिनो पुत्र साल्लापेथ थयो; तेनो अनेोपमायुत कुलविभूषण सूर नामनो एक पुत्र हतो. तेनो पंपावतीथी प्रथम सोठ्ठल नामनो पुत्र थयो. तेना पिता बाल्यावस्थामां तने मूकीने मरण पाम्याथी लाटदेशना राजा गोगिराजना मित्र पोताना मातुल गंगाधरथी उरायो हतो. बाल्यावस्थाथीज तेनामां कवित्वनां अंकुरो स्फूर्या हतां चौलुकयकुलाभरणनायक कीर्तिराजनो पुत्र सिंहर ज तेनो सहाध्यायी हतो अने चंद्र नामनो विद्वान् तेनो गुरु हतो. लाटदेशना सिक्कुर हारीय द्विसप्तति ७२ गामनी ) तथा वाहिरिहार सप्तशतक : ७०० गामनी ) कुल क्रमागत ध्रुववृत्ति ( ध्रुववृत्ति ) नो ते स्वामी हतो. यैौवनावस्थामां लाटदेशना राजा वत्सराजना मित्र कोंकणना कुम्कुणि राजनी राजधानी स्थानकमां जइने रह्यो हतो. अने त्यांतेने प्रश्लोक मुदित मुम्मुणिराजे सभामां कविप्रदीप एवा नामथा बोलाव्यो हतो. स्थितराज, नागार्जुनं अने मुम्मुणिराज ए त्रणे कोंकणना राजाओए सन्मान करेलु हतुं. अशोकवती कथाना कर्ता महाकवि श्वेतावराचार्य चंदनाचार्य, ख काव्यथी
x गोगिराज कीर्तिराज तथा वत्सराज माटे शके ८३६ नुं चौलुक्य त्रिलोचन पालनुं
दानपत्र जुओ.
For Private And Personal Use Only