________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandir
BBCAMERAGE
यम् । मेढिबद्धोऽपि भ्राम्यन् यथा गौस्तृणग्रासं करोति तथा संसारोपाध्यतिव्याकुला अपि ये श्रावका येन केन-13 देवरिव चित्प्रकारेणैतत्पीराधनां कुर्वन्ति तेषामेव जन्म सफलमित्यतोऽतिव्यग्रचित्तैरपि वीतरागप्रभुधर्म आराधनीय श्राद्धैरप्येएवाऽत्र । उक्तश्च
तत्परा"व्याकुलेनापि मनसा, धर्मः कार्योऽन्तरान्तरा। मेढिबद्धोऽपि हि भ्राम्यन् , घासग्रासं करोति गौः ॥१॥” इति,
धना कर्त्त__ अन्यथा तेषां जन्म निष्फलमेव, यतः पूर्वभवसञ्चितमहापुण्ययोगादवाप्तेऽप्यत्र पर्वणि प्रमादयोगेन धर्मस
व्यैवेत्युपश्चयमकुर्वन्तोऽहंकारिणो मूढात्मानः प्रौढपापकर्मक्शंगता अजरामरमानित्वाद् यथेच्छ चेष्टां कुर्वन्तो लोहकारभस्त्रेव श्वसन्तोऽपि जीवाः किं जीवन्ति ? धर्मात्मकभावप्राणरहितत्वान्नैवेति भावः। उक्तञ्च
दर्शनम् । “यस्य धर्मविहीनस्य, दिनान्याऽऽयान्ति यान्ति च । स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥१॥” इति ।
ननु परमकल्याणालये सम्यग्दृष्टिनेत्रामृतलहरीरूपे अधाकृतचिन्तामणिकल्पद्रुमकामधेन्वादिकेऽनन्तज्ञा| निभगवत्प्रोक्ते श्रीपर्युषणपर्वणि समागते कीहरगुणैः श्रावकैः किं स्वरूपाऽऽराधना कर्तव्येत्याशङ्कायामाह
आवासराष्टकसुपौषधमग्नचित्तै-स्त्यक्ताश्रवैः प्रशमरुद्धकषायवर्गः।
श्रीकल्पसूत्रसविधिश्रवणैकतानै-राराधना जिनमतोन्नतिकात्र कार्या ॥१॥ इति । अथ प्रतिप्रभातं जाग्रता मया
"गीतार्थसाधुचरणे खजनादिसङ्गं, त्यक्त्वा कदा वरचरित्रमहं ग्रहीष्ये । श्रीसूरिशासनवशंवद उग्रचर्या, साधोः कदाऽनिशमदोषवरां श्रयिष्ये? ॥१॥
For Private and Personal Use Only