________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रमत्मत्तानिश्चयोऽसिद्धः ॥२२॥ अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षुषत्वात् ॥ २३ ॥ 'स्वरूपेणैवामिद्धत्वात् ॥ २४ ॥ अविद्यमाननिश्चयो मुग्धबुद्धिं प्रति अमिरत्र धूमात् ॥२५॥ तस्य वाष्पादिभावेन भूतमाते सन्देहात् ॥२६॥ माझ्यं प्रति परिणामी शब्दः कृतकवात् ॥ २०॥ तेनाजातत्वात् ॥ २८ ॥ विपरौतनिश्चिताविनाभावो विरुद्धः अपरिणामौ शब्दः कृतकत्वात् ॥ २६ ॥ विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः ॥ ३ ॥ निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्वाद् घटवत् ॥३१॥ श्राकाशे नित्येऽप्यस्य निश्चयात् ॥३२॥ शङ्कितवृत्तिस्तु . नास्ति सर्वज्ञो वकृत्वात् ॥३३॥ सर्वज्ञत्वेन वक्तृत्वाविरोधात् ॥ ३४॥ सिद्धे प्रत्यक्षादिबाधिते च माध्ये हेतुरकिञ्चित्करः ॥३५॥ मिद्धः श्रावणः शब्दः शब्दवात् ॥३६॥ किञ्चिदकरणात् ॥ ३०॥ यथानुष्णोऽमि व्यत्वात् इत्यादौ किञ्चित्कर्तुमशक्यत्वात् ॥ ३८॥ लक्षणएवासौ दोषो व्युत्पन्नप्रयोगस्य पक्षदोषेणैव दुष्टत्वात् ॥३६॥ दृष्टान्ताभामा अन्वये प्रसिद्धसाध्यसाधनोभयाः ॥४०॥ अपौरुषेयः शब्दो मूर्त्तवादिन्द्रियमुखपरमाणघटवत् ॥४१॥ विपरीतान्वयश्च यद. पौरुषेयं तदमूर्तम् ॥४२॥ विद्युदादिनातिप्रसङ्गात् ॥४३॥ व्यतिरेके सिद्धतातिरेकाः परमाखिन्द्रियसुखाकाशवत् ॥४४॥ विपरोतव्यतिरेकश्च यन्नामूत्ते तनापौरुषेयम् ॥४५॥ बालप्रयोगाभासः पञ्चावयवेषु कियडौनता ॥४६॥ अग्निमानयं देशो धूमवत्त्वाद्यदित्यं तदित्यं यथा महानसम् ॥४७॥ धूमवांचायमिति वा ॥४८॥ तस्मादमिमान् धमवांश्चायम् ॥४८॥ स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् ॥५॥ रागहेषमोहाक्रान्तपुरुषवचनाज्जातमागमाभासम् ॥५१॥ यथा नद्यास्तौरे मोदकराशय: सन्ति धावध्वं माणवकाः ॥५२॥ अङ्गुल्यो हस्तियथाशतमास्ते इति च ॥५३॥ विसंवादात् ॥५४॥ प्रत्यक्षमेवेकं प्रमाणमित्यादिसङ्ख्याभासम् ॥५५॥ लौकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्ध्यादेश्वामिद्धेरतविषयत्वात् ॥ ५६ ॥ भौगतमाङ्ख्ययोगप्राभाकरजैमिनीयाना प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावैरेकैकाधिकैाप्तिवत् ॥५०॥ अनु
१ स्वरूपेणासत्त्वात् । इति पाठान्तरम् ।
For Private and Personal Use Only