________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याप्तिस्मरणार्थ तथा विधहेतुप्रयोगादेव तत्स्मृतेः ॥३६॥ तत्परमभिधीयमानं साध्यधर्मिणि साध्यसाधने सन्देहयति ॥३०॥ कुतोऽन्यथोपनयनिगमने ॥३८॥ न च ते तदङ्गे साध्यधर्मिणि हेतुमाध्ययोर्वचनादेवासंशयात् ॥३८॥ ममर्थन वा वरं हेतरूपमनुमानावयवो वास्तु साध्ये तदुपयोगात् ॥४०॥ बालव्युत्पत्त्यर्थ तत्त्रयोपगमे शास्त्र एवामौ न वादेऽनुपयोगात् ॥४१॥ दृष्टान्नो देधान्वयव्यतिरेकभेदात् ॥४२॥ माध्यव्याप्तं माधनं यत्र प्रदर्यते मोऽन्वयदृष्टान्तः ॥४३॥ माध्याभावे साधनाभावो यच कथ्यते स व्यतिरेकदृष्टान्तः ॥४४॥ हेतोरुपमहार उपनयः ॥४५॥ प्रतिजायास्तु निगमनम् ॥४६॥ तदनुमानं वेधा ॥ ४ ॥ खार्थपरार्थभेदात् ॥४५॥ स्वार्थमुकलक्षणम् ॥४६॥ परार्थं तु तदर्थपरामर्शिवचनान्जातम् ॥५०॥ तद्वचनमपि तद्धेतत्वात् ॥५१॥ स हेतधोपलब्यनुपलब्धिभेदात् ।। ५२॥ उपञ्चब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च ॥५२॥ अविरुद्धोपलब्धिर्विधौ षोढा व्याप्यकार्यकारणपूर्वोत्तरसहचारभेदात् ॥५४॥ रमादेकमामय्यनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किश्चित्कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये ॥५५॥ न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालयवधाने तदनुपलब्धः ॥५६॥ भाव्यतीतयोमरणमायबोधयोरपि नारिटोद्दोधौ प्रति हेतृत्वम् ॥५०॥ तड्यापाराश्रितं हि नद्भावभावित्वम् ॥५८॥ सहचारिणोरपि परस्परपरिहारेगा व्यवस्थानान् महोत्पादाच्च ॥५६॥ परिणामी शब्दः कृतकत्वाद् य एवं स एवं दृष्टो यथा घटः कतकश्चायं तस्मात्परिणामौति यस्तु न परिणामी म न कृतको दृष्टो यथा बन्ध्यास्तनंधयः कृतकश्चायं तस्मात्परिणामौ ॥६॥ अस्यत्र देहिनि बुद्धिः व्यापारादेः ॥६१॥ अस्त्यत्र छाया छत्रात् ॥५२॥ उदेष्यति भकटं कृत्तिकोदयात् ॥६३॥ उदगारणि: प्राक्त एव ॥६४॥ अत्यत्र मातलिंगे रूपं रमात् ॥६५॥ विरुद्धतदुपलब्धिः प्रतिषेधे तथा ॥६६॥ नास्त्यत्र गौतस्पर्श उष्णात् ॥६॥ नास्त्यत्र शौतस्पी
१ यत्र सामर्थ्याप्रतिबन्धःकारणान्तरावेकल्प्यञ्च निश्चीयते । इति टीका । २ व्याहारादेः। इति पाठान्तरम् ।
For Private and Personal Use Only