________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परोक्षमितरत् ॥१॥ प्रत्यचादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्वानुमानागमभेदम् ॥९॥ संस्कारोबोधनिबन्धना तदित्याकारा स्मृतिः ॥३॥ म देवदत्तो यथा ॥४॥ दर्शनस्मरणकारणकं मङ्कलनं प्रत्यभिज्ञानं तदेवेदं तत्मदृशं तद्धिलक्षणं तत्प्रतियोगीत्यादि ॥५॥ यथा स एवायं देवदत्तः गोमदृशो गवयः गोविलक्षणो महिष ददममाहूरं वृक्षोऽयमित्यादि ॥६॥ उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः इदमस्मिन् सत्येव भवत्यमति न भवत्येवेति च ॥७॥ यथानावेव धूमस्तदभावे न भवत्येवेति च ॥८॥ साधनात् साध्यविज्ञानमनुमानम् ॥६॥ माध्याविनाभावित्वेन निश्चितो हेतुः ॥१०॥ महकमभावनियमोऽविनाभावः ॥११॥ सहचारिणोप्प्यव्यापकयोश्च सहभावः ॥१२॥ पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः ॥१३॥ तर्कात्तनिर्णयः ॥१४॥ दृष्टमबाधितममिद्धं माध्यम् ॥१५॥ मन्दिग्धविपर्यस्ताव्युत्पन्नानां माध्यत्वं यथा स्थादित्य सिद्धपदम् ॥१६॥ अनिष्टाध्यक्षा दिबाधितयोः माध्यत्वं माभूदिति दृष्टाबाधितवचनम् ॥१०॥ न चामिद्धवदिष्टं प्रतिवादिनः ॥१८॥ प्रत्यायनाय होच्छा वक्रुरेव ॥१६॥ माध्यं धर्मः क्वचित्तविशिष्टो वा धर्मों ॥२ . ॥ पक्ष इति यावत् ॥२१॥ प्रसिद्धो धर्मों ॥२२॥ विकल्पमिद्धे तस्मिन् सत्तेतरे माध्ये ॥२३॥ अस्ति सर्वज्ञो नास्ति खरविषाणम् ॥२४॥ प्रमाणेभयमिद्धे तु माध्यधर्मविशिष्टता ॥२५॥ अग्निमानयं देशः परिणामौ शब्द इति यथा ॥२६॥ व्याप्तौ तु माध्यं धर्म एव ॥२०॥ अन्यथा तदघटनात् ॥२८॥ माध्यधर्माधारमन्देहापनोदाय गम्यमानस्यापि पक्षस्य वचनम् ॥२६॥ माध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् ॥३०॥ को वा त्रिधा हेतमत्वा समर्थयमानो न पक्षयति ॥ ३१॥ एतद्वयमेवानुमानाङ्गं नोदाहरणम् ॥३२॥ न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोकहेतोरेव व्यापारात् ॥३३॥ तदविनाभावनिश्चयार्थ वा विपक्षे बाधकादेव तत्मिद्धेः ॥३४॥ व्यक्तिरूपं च निदर्शनं मामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्तावनवस्थानं स्यादृष्टान्तान्तरापेक्षात् ॥३५॥ नापि
१ सत्ता च तदपेक्षयेतराऽसत्ता च ते हैं। इति ठीका ।
For Private and Personal Use Only