________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०, बाका.
पराशरमाधवः।
ब्रह्मणश्च तथा विष्णोस्तथा रुद्रस्य सुव्रताः ! • । मूर्तयो विविधास्तेषु कारणेषु लयं ययः । माया च प्रलये काले परस्मिन् परमेश्वरे ।
मत्य-वोध-सुखानन्ते ब्रह्म-रुद्रादि-मंज्ञिते"। इति । तथा कूर्मे ब्रह्म-विष्वादि-लयानन्तरं पञ्च-भूतादि-लयः पद्यते,
(१)संस्थितेष्वथ देवेषु ब्रह्म-विष्णु-पिनाकिषु । गुणैरशेषैः पृथिवी विलयं याति वारिषु । तदारि-तत्वं सगुणं ग्रसते हव्य वाहनः । तेजन्तु गुण-संयुक्त वायो संयाति संक्षयम् । श्राकाशे सगुणोवायुः प्रलयं याति विश्व-भृत् । भूतादी च तथाऽऽकाशोलीयते गुण-संयुतः । इन्द्रियाणि तु सर्वाणि तैजसे यान्ति संक्षयम् । वैकारिकस्तैजस भूतादिश्चेति सत्तमाः ! । त्रिविधोऽयमहङ्कारोमहति प्रलयं ब्रजेत् । महान्तमेभिः महितं प्रकृतिर्थसते विजाः!" ।
* सुव्रत ! इति मु० पुस्तके पाठः । + प्रलयानन्तरं,-इति स. सो. पुस्तकयाः पाठः। 1 पञ्चभूतादिप्रलयः, इति स० स० पुस्तकयाः पाठः ।
(१) संस्था मरणं प्रलय इति यावत् ।
For Private And Personal