________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३५०,पा०का०
पराशरमाधवः।
७२९
श्राद्धं करिष्यत्येवमुपविष्टान् ब्राह्मणान् पृच्छदित्यर्थः। अतएवोक्तं तत्रैव,
"उभौ हस्तौ ममौ कृत्वा जानुभ्यामन्तरे स्थितौ।
सप्रश्रयश्चोपविष्टान् सर्वान् पृच्छत् द्विजोत्तमान्” इति ॥ कुरुष्वेति तैः अनुज्ञातो देवताभ्यः पिलभ्यश्चेति मन्त्रं त्रिः पठेत्। तदुक्तं ब्रह्माण्डपुराणे,
“देवताभ्यः पित्तभ्यश्च महायोगिभ्यएवच । नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ॥
श्राद्येऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्मदा" इति। अनन्तरं सर्वतस्तिलान्विकिरेत्। तदुक्तं निगमे । “अपहता इति तिलान्विकिरेत्” इति। तिलानिकौर्य दर्भासनं दद्यात् । तदुकं पुराणे,
"कुरुष्वेति स तैरुको दद्याद्दर्भासनं ततः” इति। दर्भासनदानञ्च ब्राह्मणहस्ते उदकदानपूर्वकं कार्यम् । अतएव याज्ञवल्क्या ,--
"पाणिप्रक्षालनं दत्त्वा विष्टरार्थान् कुशानपि” इति ॥ विष्टरार्थानासनार्थान् कुभानामनेषु दत्त्वेत्यर्थः। तदुकं पुराणे,
"आसने चामनं दद्यादामे वा दक्षिणेऽपि वा” इति। वामे वा दक्षिणेऽपि वेत्ययं विकल्पः पिचर्थदेवार्थब्राह्मणमनदानविषयतया व्यवस्थितो द्रष्टव्यः । अतएवोक्तं तत्रैव,
_ "पिटकर्मणि वामे वै दैवे कर्मणि दक्षिणे" इति। देवे कर्मण्यासनदाने विशेषः काठकऽभिहितः । “देवानां भयवा
For Private And Personal