SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। ३१०,या का। क्षामन्तरेण परिवेदने दोषोऽस्ति । तथाच वसिष्ठः । “अष्टौ दश द्वादशवर्षाणि ज्येष्ठं भातरमनिर्विष्टमप्रतीक्षमाणः प्रायश्चित्ती भवति" इति । अनिर्विटमकृतविवाहम् । अत्रेयं व्यवस्था । अदुछार्थमार्थ वा बादशवर्षप्रतीक्षणं देशान्तरगतज्येष्ठ विषय(१), अष्टौ दति पक्षद्वयं कार्यान्तरार्थ देशान्तरगतविषयम् । तथा मतिः, "बादशैव तु वर्षाणि ज्यायान् धर्मार्थयोर्गतः । न्याय्यः प्रतीक्षितुं भ्राता श्रूयमाणः पुनः पुनः” इति ॥ क्लीवादयस्तु न प्रतीक्षणीयाः । तथाच स्मतिः, "उन्मत्तः किल्विषी कुष्ठी पतितः क्लीवएववा । राजयक्ष्मामयावी च न नाय्यः स्यात्प्रतीक्षितुम्" इति॥ विरनवेश्यातिमकादिषु तु चिरकालानुवृत्त्या विवाहसम्भावनानिवृत्तावधिवेदनं न दोषाय, तत्र कालावधेरश्रतत्वात्। श्राधानविषयेऽपि ज्येष्ठानुमत्याऽधिवेदने न दोषः । तथाच उद्धवसिष्ठः, "अग्रजश्च यदाऽननिरादध्यादनुजः कथम् । अग्रजानुमतः कुर्यादग्निहोत्रं यथाविधि" इति ॥ प्राधानाधिकारिणि ज्येष्ठेऽनाहितामावपि कनिष्ठस्तदनुमत्याऽऽधानं कुर्यादित्यभिप्रायः । अयं न्यायः पित्रादिषु द्रष्टव्यः । तथाचोशनाः, "पिता पितामहो यस्य अग्रजो वाऽथ कस्यचित् । तपोऽग्निहोत्रमन्त्रेषु न दोषः परिवेदने"-दति ॥ यस्य कस्यचित् पिता पितामहो वाऽग्रजो वाऽऽहिताग्निर्न भवति, (२) यशार्थमर्थार्थं वा देशान्तरगतेत्यन्वयः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy