________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[३००का।
मिद्धे मांसविक्रयिणति पुनर्विशेषोपादानस्य वैयर्थ्यात् । अनापदि वाणिज्येन जीवन्तो विपणजीविनः, न वापद्यपि । तर, ___ "क्षात्रेण कर्मणा जीवेदिशा वाऽप्यापदि दिजः"
इति वाणिज्यस्थापकल्पतया विहितत्वात् । विहितत्यागकारणं विना श्रौतस्मातामिपरित्यका परित्यकामिः । अल्पवया धनं खीकृत्याधिकZड्या धनप्रयोजको वाधुषिकः । तथाच स्मृतिः,
"मम धनमुद्धृत्य महाघ यः प्रयच्छति । सवै वाधुषिको नाम ब्रह्मवादिषु गर्हितः" इति ॥ यक्ष्मी क्षयरोगी। अनापदि पशुपालः । अविवाहिते ज्येष्ठे अनाहिताग्रौ वा मति यः कनीयान् कृतदारपरिग्रह श्राहितामिर्ग भवेत्, म परिवेत्ता तज्ज्येष्ठस्तु परिवित्तिः। तथाच मनुः,
"दारामिहोत्रमयोगं कुरुते योऽग्रजे स्थिते।
परिवेत्ता म विजयः परिवित्तिस्तु पूर्वजः" इति ॥ अग्रजः मोदी विवक्षितः। तथाच गर्गः,
"मोदर्य तिष्ठति ज्येष्ठे न कुर्याद्दारसंग्रहम् ।
श्रावसथ्यं तथाऽऽधानं पतितस्वन्यथा भवेत्” इति ॥ श्रावसथ्यमावसथ्याधानं, प्राधानं गाईपत्याद्याधानम्(१) । अमोदर्य तु न दोषः। तथाच शातातपः,--
"पिटव्यपुत्रामापत्न्यान् परनारीसुतांस्तथा।
दारामिहोत्रसंयोगे न दोषः परिवेदने" इति ॥ (१) पावसथ्योग्रामिः स्मातापिरिति यावत् । गाईपत्यादयस्त श्रोता.
भयः । धादिग्रहणात् दक्षिणाग्न्याश्वनीयाग्न्योहणम् ।
For Private And Personal