________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[३१०,पाका।
चतुर्थे दिवसेऽस्थिमञ्चयनमाह विष्ण: । “चतुर्थे दिवसेऽस्थिसञ्चयनं कुर्युः तेषां गङ्गाम्भमि प्रक्षेपः" इति। अस्थिसच्चयने तिथिवारनक्षत्रनिषेधोयमेनोकः,
"भौमार्कमन्दवारेषु तिथियुग्मेषु वर्जयेत् । वर्जयेदेकपादृक्षे दिपादृहेऽस्थिमञ्चयम् ।।
प्रदावजन्मनक्षत्रे त्रिपादृक्षे विशेषतः” इति । वृद्धमनुः
“वस्वन्ताद्धादितः पञ्चनक्षत्रेषु त्रिजन्मसु । विधिपादृक्षयोश्चैव नन्दायां च विशेषतः ॥ अजचरणादिद्वितीये ह्यापाड़ादयमेव च । पुथ्ये च इस्तनक्षत्रे फल्गुनीद्वयमेव च ॥ भानुभौमार्किगुषु अयुग्मतिथिसन्ध्ययोः । चतुर्दश्यां त्रयोदश्यां नैधने च विवर्जयेत् ॥
अस्थिमध्यनं कार्य कुलक्षयकरं भवेत्”-इति । वापनी दशमेऽहनि कार्यम् । तदाह देबलः,
"दशमेऽहनि सम्प्राप्ते स्वानं ग्रामादहिर्भवेत् ।
तत्र त्याव्यानि वामांसि केशश्मश्रुनखानि च" इति ॥ स्मात्यन्तरे तु एकादशाहादागनियमेन वापन कार्यमित्युक्तम्,
"द्वितीयेऽहनि कर्त्तव्यं क्षुरकर्म प्रयत्नतः ।
• वृद्धमनुः, इत्यारभ्य रतदन्तोग्रन्थोनास्ति मुद्रितातिरिक्तपुस्तकेषु । विपनं,-इति मु. । एवं परत्र ।
For Private And Personal