SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः। [३१०,पाका। चतुर्थे दिवसेऽस्थिमञ्चयनमाह विष्ण: । “चतुर्थे दिवसेऽस्थिसञ्चयनं कुर्युः तेषां गङ्गाम्भमि प्रक्षेपः" इति। अस्थिसच्चयने तिथिवारनक्षत्रनिषेधोयमेनोकः, "भौमार्कमन्दवारेषु तिथियुग्मेषु वर्जयेत् । वर्जयेदेकपादृक्षे दिपादृहेऽस्थिमञ्चयम् ।। प्रदावजन्मनक्षत्रे त्रिपादृक्षे विशेषतः” इति । वृद्धमनुः “वस्वन्ताद्धादितः पञ्चनक्षत्रेषु त्रिजन्मसु । विधिपादृक्षयोश्चैव नन्दायां च विशेषतः ॥ अजचरणादिद्वितीये ह्यापाड़ादयमेव च । पुथ्ये च इस्तनक्षत्रे फल्गुनीद्वयमेव च ॥ भानुभौमार्किगुषु अयुग्मतिथिसन्ध्ययोः । चतुर्दश्यां त्रयोदश्यां नैधने च विवर्जयेत् ॥ अस्थिमध्यनं कार्य कुलक्षयकरं भवेत्”-इति । वापनी दशमेऽहनि कार्यम् । तदाह देबलः, "दशमेऽहनि सम्प्राप्ते स्वानं ग्रामादहिर्भवेत् । तत्र त्याव्यानि वामांसि केशश्मश्रुनखानि च" इति ॥ स्मात्यन्तरे तु एकादशाहादागनियमेन वापन कार्यमित्युक्तम्, "द्वितीयेऽहनि कर्त्तव्यं क्षुरकर्म प्रयत्नतः । • वृद्धमनुः, इत्यारभ्य रतदन्तोग्रन्थोनास्ति मुद्रितातिरिक्तपुस्तकेषु । विपनं,-इति मु. । एवं परत्र । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy