________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[३५०,या का।
अत्यन्त निषिद्धमपि रुधिरपानं यत्र निरतिशयसुकृतत्वेन परिणमते, तत्र पुण्यलोकप्राप्तौ कोविस्मयदत्याह,
ललाटदेशे रुधिरं स्त्रवञ्च यस्याहवे तु प्रविशेष वक्तम्। तत् सोमपानेन किलास्य तुल्यं
संग्रामयज्ञे विधिवच दृष्टम् ॥३८॥ इति । संग्रामयज्ञप्रतिपादके नीतिशास्त्रादौ पुरोभागे प्रहारो वीरलक्षणत्वेनोपवर्णितइति विवक्षितत्वात् विधिवदृष्टमित्युक्तम् ।
तदेवं नवभिः श्लोकैराशौचबिधिस्तावकन्वेन युद्धमरणस्य प्रशंसा कृता । यस्माद्रणहतोऽत्यन्तपुण्यात्मा, तस्मात्तन्मृतौ परिव्राजकमरणबाधिकाशौचाभाव उपपद्यते । अथवा । तएते नवश्लोकाः प्रकरपादुकृष्टा राजधर्मेषु स्थापनीयाः, युद्धस्य क्षत्रियधर्मत्वात् । यथा दर्शपूर्णमासप्रकरणे श्रूयमाणो रजस्खलाव्रतकलापः प्रकरणादुल्सय्य क्रत्वर्थपरिहारेण पुरुषार्थतयोपवर्णितस्तद्वत् ।
धार्थमनाथब्राह्मणशववहनादौ प्रशंसापूर्बकं सद्यःशौचं विदधाति,
अनाथं ब्राह्मणं प्रेतं ये वहन्ति दिजातयः। पदे पदे यज्ञफलमानुपालभन्ति ते ॥३६ ॥ न तेषामशुभं किञ्चित् पापं वा शुभकर्मणम्। जलावगाहनात्तेषां सद्यःशौचं विधीयते॥४॥इति । अनाथं बन्धुरहितममपिण्डं ब्राह्मणमदृष्टार्थ ये विजातयोवहन्ति
For Private And Personal