SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३व, चाका. पराशरमाधवः। ६९५ सह वर्तते इति मनतः । मत्रपूतो गवामयनाधिकृतः। एते खखकर्मणि सद्यःशौचाः । राज्ञः, राजसंबन्धिनो मान्यस्य, यस्य च पुरोहितस्यानन्यसाध्यमन्त्राभिचारादिकर्मसिध्यर्थमाशौचाभावमिच्छति, तयोरपि तत्तत्कर्मणि सूतकं नास्ति । निधनशब्देन तत्माधनभूतः सङ्घामोलक्ष्यते। तत्रान्नादिदाने चोद्यतः कृतोपक्रमः, पार्नः प्रापदं प्राप्नः, श्राद्धादौ निमन्त्रितोविप्रश्च तदैव मद्यएव शुध्यतीति ऋषिभिदृष्टम्।यथा कालेन द्वादभरात्रादिना, तथेत्यर्थः । तथा चादिपुराणे, "शिल्पिनचित्रकाराचाः कर्म यत्माधयन्यलम् । तत्कर्म नान्यो जानाति तस्माच्छुद्धवाः खकर्मणि ॥ सूपकारेण यत्कर्म करणीयं नरेविह। तदन्यो नैव जानाति तस्माच्छुद्धः स सपछत् ॥ चिकित्मकोयत्कुरुते तदन्येन न शक्यते । तस्माचिकित्मकः स्प” शुद्धो भवति नित्यशः ॥ दास्योदासाश्च यत्किञ्चित् कुर्वन्यपि च लीलया। तदन्यो न क्षमः कत्तुं तस्मात्ते एचयः सदा ॥ राजा करोति यत्कर्म खप्रेऽप्यन्यस्य तत् कथम् । एवं मति नृपः शुद्धः संस्पर्श मृतस्तके ॥ यत्कर्म राजमृत्यानां इस्त्यश्वगमनादिकम् । तनास्ति यस्मादन्यस्य तस्मात्ते शुचयः स्मता:"-दति ॥ विष्णरपि। “अशौचं न राज्ञा राजकर्मणि न वतिनां व्रते न मत्रिणां मत्रे न कारूणां कारुकर्मणि न राजाज्ञाकारिणां तदिछायाम्"-दति । प्रचेतापि, For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy