________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३व, चाका.
पराशरमाधवः।
६९५
सह वर्तते इति मनतः । मत्रपूतो गवामयनाधिकृतः। एते खखकर्मणि सद्यःशौचाः । राज्ञः, राजसंबन्धिनो मान्यस्य, यस्य च पुरोहितस्यानन्यसाध्यमन्त्राभिचारादिकर्मसिध्यर्थमाशौचाभावमिच्छति, तयोरपि तत्तत्कर्मणि सूतकं नास्ति । निधनशब्देन तत्माधनभूतः सङ्घामोलक्ष्यते। तत्रान्नादिदाने चोद्यतः कृतोपक्रमः, पार्नः प्रापदं प्राप्नः, श्राद्धादौ निमन्त्रितोविप्रश्च तदैव मद्यएव शुध्यतीति ऋषिभिदृष्टम्।यथा कालेन द्वादभरात्रादिना, तथेत्यर्थः । तथा चादिपुराणे,
"शिल्पिनचित्रकाराचाः कर्म यत्माधयन्यलम् । तत्कर्म नान्यो जानाति तस्माच्छुद्धवाः खकर्मणि ॥ सूपकारेण यत्कर्म करणीयं नरेविह। तदन्यो नैव जानाति तस्माच्छुद्धः स सपछत् ॥ चिकित्मकोयत्कुरुते तदन्येन न शक्यते । तस्माचिकित्मकः स्प” शुद्धो भवति नित्यशः ॥ दास्योदासाश्च यत्किञ्चित् कुर्वन्यपि च लीलया। तदन्यो न क्षमः कत्तुं तस्मात्ते एचयः सदा ॥ राजा करोति यत्कर्म खप्रेऽप्यन्यस्य तत् कथम् । एवं मति नृपः शुद्धः संस्पर्श मृतस्तके ॥ यत्कर्म राजमृत्यानां इस्त्यश्वगमनादिकम् ।
तनास्ति यस्मादन्यस्य तस्मात्ते शुचयः स्मता:"-दति ॥ विष्णरपि। “अशौचं न राज्ञा राजकर्मणि न वतिनां व्रते न मत्रिणां मत्रे न कारूणां कारुकर्मणि न राजाज्ञाकारिणां तदिछायाम्"-दति । प्रचेतापि,
For Private And Personal