SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३०,पा.का.) पराशरमाधवः । उदकं पिण्डदानञ्च तच श्राद्धच्च कारयेत् । तीर्थ यात्राऽऽदिना केनचिनिमित्तेन देशान्तर-गतस्य विप्रस्य चिरकाल-बहुदेशपर्यटनादि-सम्पादितादायाम-बाहुल्याद्यत्र क्वापि देहनाशोभवति, अतएव तन्मरण-तिथिर्न ज्ञायते मरण-वाती च यदा कदाचित् श्रुता भवति, तत्र तदीयाशौच-स्वीकारस्तिलोदकपिण्डदानोपक्रमादिकञ्चेत्येतदुभयं कृष्णाष्टम्यादिषु तिसृषु तिथिबिच्छया कस्याचित्तियो कर्त्तव्यम्। तस्यामेव तिथावाब्दिकश्राद्धश्च कर्त्तव्यम् । ___ यद्यप्यस्मिन् वचने आशौच-खीकारः साक्षानोपात्तः, तथापि पूर्वोत्तर-वचनयोराशौच-विषयत्वेन तत्प्रकरणत्वादाशौच-खीकारमन्तरेण तिलोदक-पिण्डदानासम्भवाचाशौच-खीकारोऽप्यत्र विवक्षितः,इति गम्यते । उदकादि-बहुकर्त्तव्योपन्यामेन श्राद्धप्रकरणस्य कृतनस्थाप्यत्र सङ्घहोविवक्षितः । मंग्टहीतच तत्प्रकरणमुपरिटादस्माभिः प्रपञ्चयिष्यते। पूर्वमकतनानोवालस्य मरणे मपिण्डानां मद्यः शुद्धिरभिहिता, ददानी कृतनानोऽप्यजात-दन्तस्य वालस्य मरणे सह संस्कारेणाशौचं निषेधति, अजातदन्ताये वालाये च गर्भादिनिःसताः ॥१३॥ न तेषामग्मि-संस्कारो नाशाचं नोदकक्रिया। प्रजातदन्ताअनुत्पन्नदन्ताः कृतनामानोये बालामृताः, ये च गर्भा* एतद्दचनदयं मूलवचनमेवेति व्याख्यायाः पूर्वापरप-लोचनया प्रतीयते । मुदित पुस्तके तु मूलवचनतया न मुदितमेतत् । । गभादिनिःसृताः, इति सेो. ना. पुस्तके पाठः । 75 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy