________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५५४
पराशरमाधवः प्रवत्तते, प्रवृत्तश्च तस्याः सिद्धर्न हीयते किन्तु पारं गच्छति। यदा तु द्वितीय-तृतीय-पुरुष-सहायवान् विचरेत्तदा रागद्वेषसम्भवादुक्तसिद्धीयते। अतएव दक्षः, -
"एकोभिक्ष यथोक्तस्तु द्वावेव मिथुनं स्मृतम् । त्रयोग्रामः समाख्याताऊद्धन्तु नगरायते॥ नगरन्तु न कर्त्तव्यं ग्रामोऽपि मिथुन तथा। एतत्रयं प्रकुर्वाणः स्वधर्मात् च्यवते यतिः ॥ राजवार्ता हि तेषाञ्च भिक्षा-वार्ता परस्परम् ।
स्नेह-पैशुन्य-मात्सर्य सन्निकर्षान्न संशयः" ॥ यदा तु श्रवणादि-सम्पत्त्यभावादात्मज्ञान-सिद्धौ स्वयमशक्तः स्यात्, तदा तत्र शक्त न द्वितीयेन सह विचरेत्। यथा श्रुतिः। “वर्षासु ध्रु वशोलोऽष्टौ मासानेकाकी यतिश्चरेत् द्वौ वा चरेत्”। चरेता. मित्तः । एकाकी विचरेत् सर्वभूतेभ्यो हितमाचरेत्। तदाह याज्ञवल्क्यः , - ___ सर्वभूत-हितः शान्तः विनण्डी सकमण्डलुः ।
एकारामः परिव्रज्य भिक्षार्थं ग्राममाविशेत्” – इति । हिताचरणं नाम हिंसाऽननुष्ठानमात्रं न पुनरुपकारेषु प्रवृत्तिः । "हिंसाऽनुग्रयोरनारम्भः" -- इति गोतमस्मरणात् । अतएवाहिंसादीनाहात्रिः, -
"अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहो। भावशुद्धिहरेभक्तिः सन्तोषः शौचमार्जवम् ॥ आस्यिक्यं ब्रह्मसंस्पर्शः स्वाध्यायः समदर्शनम् । अनौद्धत्यमदीनत्वं प्रसादः स्थैर्य-मार्दवे। सस्नहो गुरुशुश्रूषा श्रद्धा क्षान्तिर्दमः शमः । उपेक्षा धैर्य-माधुर्ये तितिक्षा करुणा तथा।
For Private And Personal