________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५२२
पराशरमाधवः मनुरपि, -
“देवतानां गुरोराज्ञः स्नातकाचार्यायो स्तया। नाक्रामेत् कामतश्छायां वभ्र णो दीक्षितस्य च । क्षक्षियञ्चैव सर्वञ्च व्राह्मणञ्च वहुश्रुतम् । नावमन्येत वै भूष्णुः कृशानपि कदाचन । आमृत्योः श्रियमन्विच्छन्नैनां मन्येत दुर्लभाम् । सत्यं बूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमाप्रियम् । प्रियञ्च नानृतं ब्रूयादेष धर्मः सनातनः। नातिकल्यं नातिसायं नातिमध्यं गते रवौ । नाज्ञातन समं गच्छन्नैको न वृषलेः सह । होनाङ्गानतिरिक्ताङ्गान् विद्याहीनान वयोऽधिकान् । रूप-द्रविण-हीनांश्च* जाति होनांश्च नाक्षिपेत् । वैरिणं नोपसेवेत सहायञ्चैव वैरिणः । अधाम्मिकं तस्करञ्च परस्यैव तु यौषितम्” – इति ।
मार्कप्डेयोऽपि, -
“असदालापमनृतं वाक्पारुष्यं विवर्जयेत् । असच्छास्त्रमसद्वादमसत्सेवाञ्च पुत्रक । न म्लेच्छ-भाषां शिक्षत न पश्येदात्मनः शकृत् । नाधितिष्टेच्छकृन्मूत्र केश भस्म कपालिकाः । तुषाजारास्थिशीर्षाणि रज्जू-वस्त्रादिकानि च । वर्जयेन्मार्जनी रेणुं नापेयञ्च पिवेद्विजः ।
* रूपद्रविणसम्पन्नान, - इति मु० पुस्तके पाठः ।
For Private And Personal