SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ४९२ पराशरमाधवः कन्यादोषास्तु नारदेन दर्शिताः, “दीर्घ-कुत्सित-रोगात व्यङ्गा संस्पृष्ट मैथुना। दृष्टान्यगताभावा च कन्या दोषाः प्रकीर्तिताः"- इति । न केवलं दोषमनारन्याय ददतो दण्डः, अपि तु सापि परित्याज्येत्याह मनुः, “विधिवत् परिगृह्यापि त्यजेत् कन्यां विहिताम् । व्याधितां विप्रदुष्टां वा छाना चोपपादिताम्"- इति । नारदोऽपि, "नादुष्टां दूंषयेत् कन्यां नादुष्टं दूषयेद्वरम् । दोषे सति न दोषः स्यादन्योन्यं त्यजतोद्धयोः"- इति । एतत् सतपद्यमिक्रमणादग्वेिदितव्यम्। तत्रैव भार्यात्वस्योत्पत्त। अतएव मनुः, "पाणिग्रहण मन्त्रैस्तु नियतं दार लक्षणम् । तेषां निष्ठा तु विक्षेया विद्वद्भिः सप्तमे पदे" - इति । यमोऽपि, "नोदकेन न वा वाचा कन्यायाः पतिरिष्यते। पाणिग्रहण-संस्कारात् पतित्वं सप्तमे पदे"- इति । पाणिग्रहण-संस्कारात् पूर्वं परिणेतुर्मरणेऽपि न कन्यात्व होयते। तथा च वशिष्ठः, "अद्भभिर्वाचा च दत्तायां म्रियते वा वरो यदि । न च मन्त्रोपनीता स्यात् कुमारी पितुरेव सा” - इति । * अयचोद्धाहोयुगान्तरविषयः,- इत्यधिकः पाठ ... पुस्तके दृश्यते। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy