________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्या,पाका•
पराशरमाधवः।
याज्ञवल्क्योऽपि,
"असता च क्षता चैव पुनर्भः संस्कृता पुनः" इति । कान्तां कमनीयां उद्घोढुमनोनयनानन्दकारिणीम् । अतएव आपस्तम्बः,-"यस्यां मनश्चक्षुषोनिवन्धस्तस्यामृद्धिः" इति ।
श्रमपिण्डामिति । समानएकः पिण्डोयस्याः मा मपिण्डा, न मपिण्डा अपिण्डा, ताम् । मपिण्डता च सप्तम-पुरुष-पर्यवसायिनी। तत्रैकः पिण्डदाता, चयः पिण्डभाजः पिट-पितामह-प्रपिताहाः, त्रयोलेपभाजः वृद्धप्रपितामहादयः । तथा च मत्स्यपुराणे,
"लेपभाजचतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
पिण्डदः सप्तमस्तेषां मापिण्ड्यं साप्तपौरुषम्”–दति । मार्कण्डेयोऽपि,
"पिता पितामहश्चैव तथैव प्रपितामहः । पिण्डसंवन्धिना ते विज्ञेयाः पुरुषास्त्रयः । लेपर्मबन्धिनश्चान्ये पितामह-प्रपितामहात्प्रमत्युकास्त्रयस्तेषां यजमानस्तु सप्तमः ।
इत्येष मुनिभिः प्रोक्र. मंबन्धः माप्तपौरुषः" इति। एतदकं भवति, मप्तानां पुरुषाणामेक-पिण्ड-क्रियाऽनुप्रवेश: मापिण्य-हेतुः । तयाच, देवदत्तस्य खकीयैः पित्रादिभिः षड्भिः सह मापिण्डाम्, तथा पुत्रादिभिः षड्भिः मह सापिण्डाम्, इति । नन्वे मति भाट-पिटव्यादिभिः सह स्थापिण्डा न स्यात्, परिगणितेष्वनन्तभीवात् । मैवम्। उद्दिश्य-देवतेकोन क्रियैक्यस्यात्र विवक्षितत्वात् । * देवदत्तक्वेन,-इति मु. पुस्तके पाठः ।
59
For Private And Personal