________________
Shri Mahavir Jain Aradhana Kendra
88.
विष्णुधर्मोत्तरे,—
www.kobatirth.org
"
[२०, या• का० ।
छिन्ने नाले ततः पश्चात् स्रुतकन्तु विधीयते " - इति ।
पराशर माधवः ।
Acharya Shri Kailashsagarsuri Gyanmandir
"च्छिन्न-नायां कर्त्तव्यं श्राद्धं वै पुत्र जन्मनि ।
शौचोपर मे कार्य्यमथवा नियतात्मभिः” इति ।
तच्च श्राद्धं हेम्ना कार्य्यम् । तदाह व्यासः, -
" द्रव्याभावे द्विजाभावे प्रवासे पुत्र जन्मनि । हेम्ना श्राद्धं प्रकुर्वीत यस्य भार्य्या रजखला " - इति । श्रादित्यपुराणे पक्वान्न निषेधोदर्शितः, -
" जात - श्राद्धे न दद्यात्तु पक्कानं ब्राह्मणेष्वपि । यस्माच्चान्द्रायणदत् शुद्धिस्तेषां भवति नान्यथा " - इति ।
तस्मिन् दिने यथाशक्ति दानं कर्त्तव्यम् । तदुक्तम् श्रादित्यपुराणे,—
-
For Private And Personal
"देवाच पितरश्चैव पुत्रे जाते द्विजन्मनाम् । श्रायान्ति तस्मात्तदचः पुण्यं पूज्यञ्च सर्वदा ॥ तत्र दद्यात् सुवर्णन्तु भूमिं गां तुरगं रथम् " - इति । ङ्गोऽपि - " सर्वेषां सकुल्यानां द्विपद* चतुष्पद-धान्य- हिरयादि दद्यात् " - इति । एतच्चाशौच मध्येऽपि कार्यम् ।
“आशौचे तु समुत्पन्ने पुत्र-जन्म यदा भवेत् । कर्त्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुड्यति” – इति । नामकरणस्य याज्ञवल्क्यो - कालादन्येऽपि कालामनुना दर्शिताः, - " नामधेयं दशम्यान्तु द्वादश्यां वाऽस्य कारयेत् । पुण्ये तिथौ मुहर्त्ते वा नक्षत्रे वा गुणान्विते " - इति ।
द्विपद, -- इति नास्ति मु० पस्तके