SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २०,या का० । पराभरमाधवः। ४३६ "मकृत् संस्कृत-मस्कारा मीमन्तेन दिजस्त्रियः"-इति । देवलोऽपि, “मकृत् संस्कृता या नारी सर्वगर्भषु संस्कृता"-दति । गर्भ-संस्कार-पने तु प्रतिगर्भमावर्त्तनीयम् । तथा च विष्णुः, "सीमन्तोन्नयनं कर्म न स्त्री-संस्कारय्यते । केचिद्गर्भस्य संस्काराग) गर्भ प्रयुञ्जते"-इति । अनयोः पक्षयोर्वथाटा व्यवस्था। अकृत-सीमन्तायाः प्रसवे सत्यव्रताह "स्त्री यद्यकृत-सीमन्ता प्रसूयेत कथञ्चन । ग्टहीत-पुत्रा विधिवत्पुनः संस्कारमईति" इति। जातकर्मणः कालोयाज्ञवल्क्येन दर्शितः,-"मास्येते जातकर्म च" इति । एते भागते जातहति यावत् । विष्णुरपि,___ "जातकर्म ततः कुर्यात् पुत्रे जाते यथोदितम्" इति। ख-ग्टह्ये,-इति शेषः । तच स्नानानन्तरं कार्यम्। तथा च संवतः, "जाते पुत्रे पितुः स्नानं सचेलन्तु विधीयते” इति । जातकर्म च नाभि-वर्द्धनात् प्रागेव कार्यम् । तदाह हारीतः, "प्राङ्नाभिवर्द्धनात् पुंमोजातकर्म विधीयते । मन्त्रवत् प्राशनञ्चास्य हिरण्य-मधु-मर्पिषाम्" इति । वर्द्धनं छेदनम् । न चाशौच-शंकया कर्मानधिकारदति वाच्चं माभि-छेदात् प्रागशौचाभावात्। तदाह जैमिनिः, "यावत्र छिद्यते नालं तावनाप्नोति सूतकम्। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy