________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या का
पराशरमाधवः ।
२९७
"यदका कुरुते धर्म प्रजाधर्मेण पालयन् ।
दश-वर्ष-सहस्राणि तस्य भुढे महत्फलम्" इति । मनुरपि,
"मवतोधर्म-षड्भागो राज्ञोभवति रक्षतः । अधर्मादपि षड्भागो भवत्येव बरक्षतः ॥ रक्षन् धर्मेण भूतानि राजा वथ्यांच घातयन्। यजतेऽहरहर्यज्ञैः सहस्त्र-शत-दक्षिणैः ॥ योऽरतवलिमादत्ते करं शुल्कञ्च पार्थिवः ।
प्रीति भोगं च दण्डञ्च स सद्योनरकं ब्रजेत्" ॥ रक्षणीयाश्च प्रजाभयमापन्नाः, भयञ्च तासां वेधा सम्पद्यते ; चोरव्याघ्रादिभ्यः पर-मैरेभ्योवा। अतस्तदुभय-निवारणाय, 'प्रदण्डवान्' -दति, 'परमैन्यानि निर्जित्य'-इति चोकम् । एतच निवारणं क्षत्रियस्यैव कुतोऽसाधारणमित्याशय तहेतुत्वेन शस्त्रपाणित्वं वर्णितम् । तच क्षत्रियस्यैव । तथाच मनुः,
“शस्त्रास्त्रमत्त्वं क्षत्रस्य वणिक्-पशु-कृषिर्विशः ।
आजीवनाथं धर्मस्तु दानमध्ययनं जगुः" इति । श्रानुशामनिकेऽपि क्षत्रियं प्रकृत्य पद्यते,
"उत्साहः शस्त्रपाणित्वं तस्य धर्माः सनातनः" ।
* 'इति' पूब्दो नास्ति मु. पुस्तके । + 'मनुरपि'-इति नास्ति मु° पुस्तके । । नास्तीदमई मु० पुस्तके ।
शस्त्रजीवित्वं,-इति शा. पुस्तके पाठः ।
For Private And Personal