SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir परापारमाधवः । ११०,या का०] ३६५ सद्भावात्। 'राजानमभिषेचयेत्'-दति ह्यभिषेक-विधौ प्रागेव राज्य-योगाद्राजशब्दस्य क्षत्रियमात्रएव प्रयकः । तेन, रूढमेव राजपदं निर्णयते । 'यदि' शब्दस्तु, निपातत्वाद् यथाकथञ्चिदपि नियमे न दुव्यति, इति । स्मरणाश्च स्वतन्त्रमेव राजपदम्। नच तस्य निर्मलत्वं, द्रविड़-प्रयोगस्यैव मूलस्य सम्भवात्। अतोन यथार्थत्वे स्मरणस्य प्रमाणमस्तीति तेनैवाभियुक्त-प्रणीतेनाचारस्य सम्भवात् गौणभ्रान्यादि-प्रयोग-प्रसूतस्य वाधात् राज-योगेन राज्यशब्दः, स्वतन्त्रस्तु राजशब्दः क्षत्रिय-वचन इति ब्राह्मणादेरबेष्टौ प्राप्यभावात् प्रापकानि वचनानि, इति । एवमत्रापि राजशब्दः क्षत्रिय-परः । ननु, जन-रञ्जनाद्राजवं महाभारतेऽभिहितम, "रञ्जनात् खलु राजत्वं प्रजानां पालनादपि" इति। वाढू, सम्भवत्येवं क्षत्रियस्यापि रञ्जकत्वं, 'क्षत्रियोहि'-दत्यनेन द्वितीयोकेन शिष्ट-पालनरूपो धाविधीयते॥ राज-धर्मोषु प्रजारक्षणस्या प्राधान्येन विवक्षितत्वात् प्रथमं प्रजारक्षण मित्युक्तम् । अतएव याज्ञवल्क्यः , “प्रधानः क्षत्रिये धर्म;** प्रजानां परिपालनम्" इति । * राजशब्दः, इति पाठो भतितुं युक्तः । + नयने,-इति पाठो भवितुं यक्तः। । अतो नायथार्थत्वे,-इति पाठो भवितुं युक्तः ।। 5 'तथाहिं'-इत्यारभ्य, 'क्षत्रियपरः'- इत्यन्तोग्रन्थः मुद्रितातिरिक्तपुस्तकेषु न दृश्यते। || धानिरूप्यते,-इति मु. पुस्तके पाठः । पा प्रजारञ्जनस्य,-इति मु० पुस्तके पाठः । एवं परत्र । ** प्रधानं क्षत्रियेकर्मा,-इति स. शा. पुस्तकयाः पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy