SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३७२ पराशरमाधवः। [१००का । ग्राम-शेषं न चानीयात् पीत-शेष पिवेन च । शाक-मूल-फलेषणां दन्तच्छेदैन भक्षयेत् ॥ बहनां भुञ्जतां मध्ये न चानीयात्त्वराऽन्नितः । वृथा न विसृजेदन्नं नोच्छिष्टं कुत्रचिवजेत् ॥ एहस्पतिः, "न स्पृशेदामहस्तेन भुञानाऽन्न कदाचन । न पादौ न शिरोवस्तिं न पदा भाजनं स्पृशेत्" इति । उशना: "नादत्वा मिष्टा मनीयाइहनां चैव पश्यताम् । नानीयुर्ववश्चैव तथाऽनेकस्य पश्यतः" इति । श्रादित्यपुराणे, "नाच्छिष्टं ग्राहयेदाज्यं जग्धशिष्टं च मन्यजेत् । रद्र-भुक्तावशिष्टन्तु नाद्याभाण्ड-स्थितं त्वपि” इति । कूर्मपुराणे, "नाईराने न मध्याह्ने नाजीणे नावस्त्रक । न भिन्न-भाजने चाद्यात्|न भूम्यां न च पाणिषु ॥ नोच्छिटो घृतमादद्यान्न मूद्धानं स्पृशन्नपि । न ब्रह्म कीर्तयित्वाऽपि न निःशेषं न भार्यया ॥ * अत्र, नाच्छियः कुत्रचिवजेत्, इति पाठी भवितुं युक्तः। + मष्ट,---इति मु° पुस्तके पाठः । नोच्छिछो,--इति शा. पुस्तके पाठः । 5 जग्धशियं न,-इति स. शा. पस्तकयोः पाठः । || चैव,-इति शा. पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy