SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १६२ पराशरमाधवः। [१०,घा०का। “यतिश्च ब्रह्मचारी च विद्यार्थी गुरू-पोषकः । अध्वगः क्षीण-वृत्तिश्च षड़ेते भिक्षकाः स्मृताः" इति। पुराणेऽपि, "व्याधितस्यार्थ-हीनस्य कुटुम्बात् प्रच्युतस्य च । अध्वानं प्रतिपन्नस्य भिक्षाचा विधीयते” इति । वैश्वदेवकृतमित्युत्वा* बुद्धिस्थत्वाद्वैश्वदेवस्याकरणे प्रत्यवायमाह, अकृत्वा वैश्वदेवन्तु भुजते ये दिजाधमाः। सर्वे ते निष्फलाञयाः पतन्ति नरकेऽशुचौ ॥५६॥ निष्फला-यथोक-फल रहिताः। न केवलमिट-प्राण्यभावः किन्त्वनिष्ट-प्राप्तिरपि दर्शिता;-'पतन्ति नरकेऽशुचौ'-इति ॥ वैश्वदेव-दृष्टान्तेनातिथ्याकरणेऽपि प्रत्यवायमाह, वैश्वदेव-विहीनाये आतिथ्येन वहिष्कृताः। सर्वे ते नरकं यान्ति काकयानि व्रजन्ति च ॥५॥ नरको रौरवादिः, तमनुभृय पश्चात् काकयोनि बजन्ति । अतिथित्वेन स्तुवनन्यानपि भोजनीयानाहा,पापा वा यदि चण्डाला विप्रघ्नः पितृघातकः । वैश्वदेवे तु संप्राप्तः सेोऽतिथिः स्वर्ग-संक्रमः ॥१८॥ वैश्वदेवं कर्त्तव्यमित्युक्त्वा,-इति मु० पुस्तके पाठः । + अतिथित्वेन प्राप्तस्य पापिष्ठस्यापि भोजनीयतामाह,-- इति मु० पस्तके पाठः। For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy