________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधया।
३९
"ब्रह्मा-जपे चैव ब्रह्मागन्धि विधीयते । भोजने व लं प्रोक* एवं धर्चा न हीचते-ति।
इति दर्भ-प्रकरणम् ॥ तदेवं 'सन्ध्या खानम्'-दत्यस्मिन् वचने खान-शब्दोपसचि तानि वाह-महात्यानादीनि कुभ-विध्यन्तानि कर्माणि निरपिसानि; अथेदानी मूल वचनोखानं प्रपञ्चरते। तब कूर्मपुराणम,
"प्रक्षाल्य दन्त-काष्ठं वै भक्षयित्वा यथाविधि ।
पाचम्य प्रथतो नित्यं प्रातःखानं समाचरेत्" इति । यासः
"उषःकालेतु संप्राप्ने कसा चावश्यकं वुधः ।
नायाबदीषु शुद्धासु शौचं कृत्वा यथाविधि" इति। दक्षोऽपि,
"अखाला नाचरेत् कर्म जप-होमादि किञ्चन || । लाला-खेद-समाकीर्णः शयनादुत्थितः पुमान् ॥ अत्यन्त-मलिनः कायोनव-च्छिद्र-समन्वितः । सवत्येव दिवा रात्रौ ॥ प्रातःसामं विशोधनम् ॥ प्रातःखानं प्रशंसन्ति दृशदृष्ट-फलं हि तत् ।
सर्वमहति शुद्धात्मा प्रातःस्त्रायी अपादिकम्" इति । • वर्तुलः प्रोक्तः, इति शा. पुस्तके पाठः । + विधीयते,-इति म० पुस्तके पाठः। + प्रक्रम्यते, इति मु० पुस्तके पाठः । 5 नास्त्येतत् ,-म• पुस्तके। ॥ किश्च यत्, इति मु. पुस्तके पाठः । ा दिवारानं,-इति मुं० पुस्तके पाठः ।
For Private And Personal