________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,आका०]
परापूरमाधवः।
२३७
"कुशाः काशा यवा वास्तथा ब्रीच्यएवच ।
वल्वजा: पुण्डरीकाश्च सप्तधा वहिरुच्यते" इति । वानाह हारीत:
"चितौ दर्भाः पथि दर्भाः ये दी यज्ञ-भमिषु । स्तरणासन-पिण्डेषु षट् कुशान् परिवर्जयेत् ॥ ब्रह्मयज्ञेषु ये दी ये दर्भाः पिढतर्पणे । हता मूत्र-पूरीषाभ्यां तेषां त्यागोविधीयते ॥ अपूतागाईता दी ये संच्छिन्नाः नखैस्तथा ।
कथितानग्निदग्धांश्च कुशान् यत्नेन वर्जयेत्” इति । कुशोत्पाटने काल-नियममाह हारीतः,
"मासे नभस्यमावास्या तस्यां दर्भ-चयोमतः । . श्रयातयामास्ते दी नियोज्याः स्युः पुन: पुन:'(१)-इति ॥
दर्भाः कृष्णाजिनं मन्त्राब्राह्मणाश्च विशेषतः । * पुण्डरीकानि,-इति शा. पुस्तके पाठः । + गर्तेषु,-इति मु. पुस्तके पाठः । * ब्रह्मयज्ञे च,-इति मु० पुस्तके पाठः। 5 येचच्छिन्नाः, इति शा. पुस्तके पाठः । || नखः स्मृताः, इति स० स० शा० पुस्तकेधु पाठः। पा दर्भाच्यामतः, इति मु० पुस्तके पाठः। ** नास्तीदं मुद्रितातिरिक्तपम्तकेषु । + ब्राह्मणा हविरमयः,-इति अन्यत्र पाठः।
(१) यातयामत्वञ्च,-"जीर्णञ्च परिभुक्तच्च यातायाममिदं दयम्" इत्युक्तलक्षणं, तद्वैपरीत्यमयातयामत्वम् ।
For Private And Personal