SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १५०,आका०] परापूरमाधवः। २३७ "कुशाः काशा यवा वास्तथा ब्रीच्यएवच । वल्वजा: पुण्डरीकाश्च सप्तधा वहिरुच्यते" इति । वानाह हारीत: "चितौ दर्भाः पथि दर्भाः ये दी यज्ञ-भमिषु । स्तरणासन-पिण्डेषु षट् कुशान् परिवर्जयेत् ॥ ब्रह्मयज्ञेषु ये दी ये दर्भाः पिढतर्पणे । हता मूत्र-पूरीषाभ्यां तेषां त्यागोविधीयते ॥ अपूतागाईता दी ये संच्छिन्नाः नखैस्तथा । कथितानग्निदग्धांश्च कुशान् यत्नेन वर्जयेत्” इति । कुशोत्पाटने काल-नियममाह हारीतः, "मासे नभस्यमावास्या तस्यां दर्भ-चयोमतः । . श्रयातयामास्ते दी नियोज्याः स्युः पुन: पुन:'(१)-इति ॥ दर्भाः कृष्णाजिनं मन्त्राब्राह्मणाश्च विशेषतः । * पुण्डरीकानि,-इति शा. पुस्तके पाठः । + गर्तेषु,-इति मु. पुस्तके पाठः । * ब्रह्मयज्ञे च,-इति मु० पुस्तके पाठः। 5 येचच्छिन्नाः, इति शा. पुस्तके पाठः । || नखः स्मृताः, इति स० स० शा० पुस्तकेधु पाठः। पा दर्भाच्यामतः, इति मु० पुस्तके पाठः। ** नास्तीदं मुद्रितातिरिक्तपम्तकेषु । + ब्राह्मणा हविरमयः,-इति अन्यत्र पाठः। (१) यातयामत्वञ्च,-"जीर्णञ्च परिभुक्तच्च यातायाममिदं दयम्" इत्युक्तलक्षणं, तद्वैपरीत्यमयातयामत्वम् । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy