________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
· पराशरमाधवः।
[१५.,पाका ।
"वैदिकैः स्मर्यमाणत्वात् परिग्रह-ममत्वतः ।
सम्भाव्य-वेद-मूलत्वात् स्मृतीनां मानतोचिता"९) । इति । मनुनाऽप्येतदेवाकम्,
"श्रुतिं पश्यन्ति मुनयः स्मरन्ति च तथा मतिम् । तस्मात् प्रमाणमुभयं प्रमाणेः प्रापितो भुवि ।
योऽवमन्येत ते व हेतु-शास्त्राप्रयात् (२) विजः । — म साधुभिर्वहितकार्योनास्तिकावेदनिन्दकः" । इति । भानुशासनिकेऽपि,
"धर्म जिज्ञासमानानां प्रमाणं परम|| श्रुतिः ।
* तत्परिग्रहदार्णतः, इति मु• पुस्तकमाठः । + प्रमितं-इति मु. पुस्तकपाठः । है ते मले,-इति मु० म० पाठः। ६ नरः, इति मु० युस्तकपाठः।
॥ प्रथम-इति मु० पुस्तकपाठः। . दीनां मीरस्तएव शौचादीनामपि। तदेतत् मीमांसाप्रथम-मृतीयप्रथमाधिकरणे स्पछं। परन्त विस्मरणात् वेदानां शाखोच्छेदाहा सा चोदना नामदादिभिरुपलभ्यते। एतदपि नत्र, न्याय कुसुमा
अलौ शब्दमणिप्रतिषु च यथायथं सुव्यक्तम् ।। (१) वैदिकः स्मर्यमाणत्वात् , -- इति सम्भाव्यवेदमूलतायां हेतुः । तथाच
जैमिनिसूत्रम् । “अपि वा कसामान्यात् प्रमाणमनुमानं स्यात्" (मी०१,३,२) इति । परिग्रहः शिष्परिग्रहः । स च वैदिके स्मार्ने च पदार्थे समानः । वयमपि सम्भाव्य वेदमूलतायां हेतुः। स्मृतयः प्रमाणे शिष्परिट होतत्वाद्देदवदित्यनुमानसम्भवात् । सम्भायवेद:
मलत्वात् अनुमीयमानवेदमूलत्वात् । (२) हेतु शास्त्रं कुतऊपदेशकचार्वाकदर्शनादि ।
For Private And Personal