________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,चाका०]
पराशरमाधवः।
पाराशायणात्, पारामायण: पाराशात्, पाराशर्योजावूकयात्" इति । तस्मात्, पराशरोऽपि मनु-समानएव। ___ एष* न्यायोवशिष्ठात्रि-याज्ञवल्क्यादिषु योजनीयः, तत्तद्विषयश्रुतीनामुपलम्भात् । “सषयो वा इन्द्रं प्रत्यक्षमपश्यन्त" "वशिष्ठः प्रत्यक्षमपश्यत्" "अत्रिरददादौाय प्रजा पुत्र-कामाय" "अथइ याज्ञवस्क्यस्य वे भार्ये बभूवतः” इत्याद्याः श्रुतयः । न चैवं मति मन्वादि-स्मतौ कुतोऽनादरः,-दति शङ्खनीयम,(१) मन्दादि-मृतेर्मेधातिथ्यादिभिर्व्याख्यातत्वात् ।
(२)या च मूलभूत-चोदना-ऽनुपलधिरुपन्यस्ता, माऽप्यमिड्डा । “पञ्च वा एते महायज्ञाः सतति प्रतायन्ते मतति मंतिष्ठन्ते-देवयज्ञः पित-यज्ञोभूत-यज्ञोमनुष्ययशोब्रह्म-यज्ञः"-इत्यादीनां स्मार्त्तधर्ममूलभूत-चोदनानामुपलम्भात् । 'मतति' सततमित्यर्थः । यत्रापि शौचादौ चोदना नोपलभ्यते-तत्रापि मा सम्भाव्यते(२)। तथाचोकं भट्टाचार्यैः,
* एष एव,-इति मु. पुस्तकपाठः | + सततं नित्यमित्यर्थः-इति मु० पुस्तकपाठः।
चोदना इति सो० स० पुस्तकयोनास्ति । (९) मन्वादिस्मताविति जात्यभिप्रायमेकवचनम् । (एवं परत्र ।) मन्वादि.
स्मतिमव्याख्याय पराशरस्मृतिरेव कुतोव्याख्यायते इत्याशार्थः । (२) अप्रामाण्यसाधिकायामूलभूतचोदनानुपलबेरपि खरूपासिद्धि प्रति
पादयितुमाह याचेति। सम्भाव्यते अनुमीयते । स्मातीनां पञ्चमहायज्ञानां मूलभूतचोदनायाः साक्षादुपलम्भात् अनुपलब्धचोदनानामपि स्मातीनां शौचादीनां मलभूतचोदना शक्या धनमातुं। यएव हि मन्यादयः पञ्चमहायज्ञा
For Private And Personal