________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५.पा-का-1]
पराशरमाधवः।
१०५
"प्रतियहो गहितः स्थात् मृदादप्यन्यजन्मनः । इति । यः प्रतिग्रहो नौचात् क्रियते, स गईित इत्यर्थः । सत्प्रतियहस्तु नेनैवाभ्यनुज्ञातः,
"नाध्यापनात् वाजनादाऽगहिताडा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलनार्क-समा हि ते"॥ इति । अगहितादिति छेदः । प्रगति-प्रतियहादप्यप्रतिग्रहः श्रेयान ? मथाच याजवल्क्यः,
"प्रतियह-समर्थोऽपि नादने यः प्रतियहम् ।
थे लोका दान-मौलाना म तानानावि पुष्कलान् ॥ इति । मनु थमः प्रतियहं प्रमति,
"प्रतियहाध्यापन-याजनानां प्रतियई श्रेष्ठतमं वदन्ति । प्रतिग्रहात्। एयति जय-होमै
याज्यन्तु पापं न पुनन्ति * वेदाः" इति । मनुस्तु नदिपर्ययमाह,
"जप-होमरपैत्येनो याजनाध्यापनैः कृतम् ।
* प्रतिग्रहस्त क्रियते शूद्रादप्यग्रजन्मनः,-इति स पुस्तके पाठः। + ज्वलनार्कसमोहिसः,-इति स. पुस्तके पाठः।
सत्यतिग्रस्तु तेनैवाभ्यनुज्ञातः,-विशुद्धाच पतियह इति,-रत्येसावन् पाठी मु. पुस्तके।
अहितादपि प्रतिग्रहादप्रतिग्रहएब श्रेयान,-इति मु. पुस्तके पाठः। ॥ 'इति' शब्दोनास्ति स• पुस्तके ।
पतियः, इति स• मो• पुस्तकयोः पाठः । ." पुनन्तु,-रति भु• पुलके पाठः ।
For Private And Personal