________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः।
[१०,या का।
कृप्तस्यैव विधेः सत्त्वात् “खाध्यायोऽध्येतव्यः" इति श्रुतेः। मैवम्, अधिकार्यश्रवणेनास्थ विधेरनुष्ठापकत्वायोगात् । अयोच्येत,-विश्वजिन्यायेन रात्रिसत्र न्यायेन वाऽधिकारी परिकल्प्यता;-"विश्वजिता यजेत" इत्यत्र 'एतत्कामः'- इति (१)नियोज्य-विशेषणस्थाश्रवणादनुष्ठाना प्राप्ती स्वर्गस्य मारिष्यमाणत्वात्(२) मएव(२)तविशेषणत्वेन परिकल्पितः, एवमत्र वर्गकामोमाणवको(४) नियोज्योऽस्तु । रात्रिमत्रे,"प्रतितिष्ठन्ति हबै यएतारात्रीरुपयन्ति”* दूत्यर्थ-वाद-श्रुतायाः प्रति
* कल्पनादोषः स्यात्,-इति मु° पुस्तके पाठः । + तत्कामः, इति मु• पुस्तके पाठः । + मानबको,-इति स. से. पुस्तकयार्दन्त्यमध्यः पाठः । एवं परत्र ।
* प्रतितिष्ठन्तीह बा एते य एता राघोरपयन्ति, इति मु० पुस्तके पाठः । रापयन्ति, इत्यत्र रुपयजन्ति,-इत्यन्यत्र पाठः।
(१) नियुज्योऽधिकारी। कामनावानेव हि काम्ये अधिक्रियते इत्यतः तदि
शेषणीभूतायाः फलकामनायाः परिकल्पना यावश्यकी। (२) सर्वैरिष्यमाणत्वं फलान्तरमपरिकल्प्य खर्गस्य परिकल्पनायां विनि
गमकम् । तथाच जैमिनिसूत्रम् । “स खर्गः स्यात् सर्वान् प्रत्यविशिष्यत्वात्” (मी• 8अ श्या० १५ सू०) इति । स इति विधेय प्राधान्यविवक्षया पुंसा निर्देशः । खानियोन्यविशेषणं स्यात् सर्वान् पुरुषान् प्रति अविशेषात् । “सर्व हि पुरुषाः खर्गकामाः । कुतएतत् ? प्रीतिर्हि खर्गः। सर्वश्च प्रीतिं प्रार्थयते"-इति शावर
भाष्यम्। (२) यद्यपि 'कान्य कामान्वितेन च'-इत्यादि स्मरणात् वर्गकामनव
नियोन्यविशेषणं, तथापि वर्गकामनायानियोन्यविशेषणवे खोऽपि
सविशेषणतया भासते, इत्यभिप्रायेण 'सरव' इत्युक्तम् । (७) माणवकोऽनधीतवेदोवटुः । 'अन्चोमाणवको ज्ञेयः' इति मरणात् ।
For Private And Personal