________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५०,या.का.)
पराशरमाधवः।
९३६
व्यवहितत्वात् नदेव पुनः स्मार्यते । अथ वा, पूर्वानं युग-सामर्थश्रवण-विषयम्, ददन्तु धर्म-श्रवण-विषयम्,* इत्यपुनरुतिः ॥
वक्ष्यमाण-धर्म-जातस्यां परम-पुरुषार्थ-हेतुतां कैमुतिक-न्यायेन(१) अभिधातुं ग्रन्थ-पाठ-तदर्थ-ज्ञाने(२) प्रशंमति,पराशर-मनं पुण्यं पवित्रं पाप-नाशनम् । चिन्तितं ब्राह्मणार्थाय धर्म-संस्थापनाय च ॥३६॥
इति । पराशरण प्रक्रि ग्रन्थ-जातं 'पराशर-मतं', तच्च पाठ-मात्रए पुण्य-प्रदम् । पुण्यञ्च विविधम् , इष्ट-प्रापकमनिष्ट-निवर्त्तकञ्च । तदुभयं 'पवित्र-पापनाशन'-शब्दाभ्यां विवक्ष्यते । तदेव ग्रन्थ-जातं 'चिन्तितम्' अर्थताविचारितं मत् पूर्ववत् पुण्य-प्रदं भवति। अर्थविचारस्य प्रयोजनं वेधा,-खानुष्ठानं परोपदेशश्च । तदुभय 'ब्राह्मम'-इत्यादि-पद-दयेनोच्यते । ब्राह्मणम्यार्थाब्राह्मण्यनिमित्तं? खधर्मानुष्ठानमिति यावत् । 'धर्म-संस्थापनम्' परेषां धर्मोपदेशे
* इदन्तु श्रवणं धर्मविषयम्, इति मु० पुस्तके पाठः।
धर्मज्ञानस्य,-इति स० सो पुस्तकयाः पाठः । + पराशयं मतं,-इति सो० मू. पस्तके, पाराशरमतं,-इति मु.
मू० पुस्तके पाठः। 5 ब्राह्मणार्थोब्राह्मणनिमित्त, इति मु० पुस्तके पाठः ।
(१) कैमुतिकन्यायश्च,-"समवायश्च यत्रैषां तत्रान्ये बहवोमलाः। ननं
सर्व्व क्षयं यान्ति किमुतैकं नदीरजः” इति छन्दोगपरिशिष्वा
क्यादु यः। (२) द्वितीयादिवचनान्तं पदमिदम् ।
For Private And Personal