________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पराशरमाधवः ।
.मा.का.
अहमद्यैव तत् सर्व* मनुसत्य ब्रवीमि वः । चातुर्वर्ण्य-समाचारं शृण्वन्तु मुनि-पुङ्गवाः! । ॥३५॥ इति । अनुस्मृत्यों सर्वस्य मंकलय्याभिधानात् मन्दानामप्येतत् सुग्ग-- हम् । 'अद्यैव'-इति काल-विलम्ब-निषेधात् अल्पायुषामप्यत्र ग्रन्थे निर्णयः सुलभः । चत्वारोवाचातुर्वर्ण्यम, तस्य समाचारोधर्मः । श्राचार-शब्दः शील-पर्यायः लौकिकं उत्तमाचष्टे(१) । समीचीनः शिष्टाभिमतत्राचारोयस्य धर्मस्य कारणत्वेन वर्त्तते, सोऽयं यजनयाजनादि-कर्म-लक्षणोधर्मः समाचारः । श्रतएव, प्राचार-धर्मयो हेतु-हेतुमद्र पेण भेदं वक्ष्यति; 'प्राचारोधर्म-पालकः' इति । श्रुतिय धर्माचारौ भेदेन व्यपदिशति ;-“यथाकारी यथाऽऽचारी तथा भवति" इति। श्रुत्यन्नरे च कर्म-वृत्तयोर्भदाबायते;"अथ, यदि ते कर्म-विचिकित्सा वा वृत्त-विचिकित्सा वा स्यात्" इति । यद्यपि,
'टणु पुत्र ! प्रवक्ष्यामि टण्वन्तु मुनि-पुङ्गवाः । इत्यप्रमत्तत्वं पूर्वमेव विहितम्, तथापि युग सामर्थ-प्रपञ्चनेन
* तहम्म,-इति स० से. मु० मू० पुस्तकेषु पाठः। तत्धम, इति
से मू० पुस्तके पाठः। + ऋषिपुङ्गवाः,-अति स० स० पुस्तकयोः पाठः ।
अनस्मृतस्य,-इति स० स० पुस्तकयाः पाठः।
(१) व चरित्रम् । लौकिकपदेन, “वह्मण्यता देवपिटभक्तता"-इत्यादि
हाराताधुशास्त्रीयशीलव्यवच्छेदः ।
For Private And Personal