SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir पराशरमाधवः । .मा.का. अहमद्यैव तत् सर्व* मनुसत्य ब्रवीमि वः । चातुर्वर्ण्य-समाचारं शृण्वन्तु मुनि-पुङ्गवाः! । ॥३५॥ इति । अनुस्मृत्यों सर्वस्य मंकलय्याभिधानात् मन्दानामप्येतत् सुग्ग-- हम् । 'अद्यैव'-इति काल-विलम्ब-निषेधात् अल्पायुषामप्यत्र ग्रन्थे निर्णयः सुलभः । चत्वारोवाचातुर्वर्ण्यम, तस्य समाचारोधर्मः । श्राचार-शब्दः शील-पर्यायः लौकिकं उत्तमाचष्टे(१) । समीचीनः शिष्टाभिमतत्राचारोयस्य धर्मस्य कारणत्वेन वर्त्तते, सोऽयं यजनयाजनादि-कर्म-लक्षणोधर्मः समाचारः । श्रतएव, प्राचार-धर्मयो हेतु-हेतुमद्र पेण भेदं वक्ष्यति; 'प्राचारोधर्म-पालकः' इति । श्रुतिय धर्माचारौ भेदेन व्यपदिशति ;-“यथाकारी यथाऽऽचारी तथा भवति" इति। श्रुत्यन्नरे च कर्म-वृत्तयोर्भदाबायते;"अथ, यदि ते कर्म-विचिकित्सा वा वृत्त-विचिकित्सा वा स्यात्" इति । यद्यपि, 'टणु पुत्र ! प्रवक्ष्यामि टण्वन्तु मुनि-पुङ्गवाः । इत्यप्रमत्तत्वं पूर्वमेव विहितम्, तथापि युग सामर्थ-प्रपञ्चनेन * तहम्म,-इति स० से. मु० मू० पुस्तकेषु पाठः। तत्धम, इति से मू० पुस्तके पाठः। + ऋषिपुङ्गवाः,-अति स० स० पुस्तकयोः पाठः । अनस्मृतस्य,-इति स० स० पुस्तकयाः पाठः। (१) व चरित्रम् । लौकिकपदेन, “वह्मण्यता देवपिटभक्तता"-इत्यादि हाराताधुशास्त्रीयशीलव्यवच्छेदः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy