________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५.,या का।
पराशरमाधवः।
इति । एतत्सामर्थं वृहस्पतिरपि दर्शयति,
“तपेोधर्मः कृत-युगे ज्ञानं त्रेता-युगे स्मृतम् ।
द्वापरे चाध्वरः प्रोक्रस्तिथ्ये (१) दानं दया दमः"। इति ॥
धर्मान् विभज्य तद्वत् प्रमाणानि विभज्यंतेकृते तु मानवाधास्त्रेतायां गौतमाः स्मृताः। हापरे शत-लिखिताः कलौ पाराशराः स्मृताः ॥२४॥ इति। (२)मानवादि-ग्रन्थोक-धर्माणां प्रचुर-प्रवृत्त्या ग्रन्थ-प्रामाण्यप्राचुर्य्यमर्थ-सिद्धम् ॥
धर्मवदधर्मास्यापि वकुमिष्टत्वात् (२) अधर्म-प्रापकं स्थान-विशेष हेयतया विभज्यते,त्यजेदेशं कृत-युगे चेतायां ग्राममुत्सृजेत् । हापरे कुलमेकन्तु कतारन्तु॥ कलौ यगे ॥ २५ ॥ * एतत् सामर्थ्य, इति स० मा पुस्तकयानास्ति । + विभजते,-इति स• सो० पुस्तकयाः पाठः। + मानवधिमः,-इत्येकवचनान्तपाठः मु० यू० पुस्तके एवं परत्र ।
पाराशरस्मतिः, इति सो०म० पुस्तके पाठः। ॥ कतारच, इति मु० मू० पुस्तके पाठः । (२) तिष्यः कलिः। (२) नन कृते तु मानवाधा इत्यादिना मानवादिधाणां कृतादिष
प्राचर्यमुक्तं तत्कथमयं प्रमाणविभागः इत्याशङ्याह मानवादीति । (३) धोयथा उपादेयतया वकुमियः, तथा अधाऽपि हेयतयेति
भावः।
For Private And Personal