________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१अ.,या का।
पराशरमाधवः।
१०४
अथ, प्रतिज्ञातं वैलक्षायं षद्भिः लोकैरूपन्यम्यति । तत्र, चतुर्षु युगेषु प्राधान्येनानुष्ठातुं सुकरान् परम-पुरुषार्थ-हेतून धर्मान् विभजते,
तपः परं कृत-युगे चेतायां ज्ञानमच्यते । हापरे यज्ञमेवाहुः दानमेवा कलौ युगे ॥२३॥
इति । 'तपः' कच्छ-चान्द्रायणदि-रूपेण अशन-वर्जनम्। “तपोनानशनात् परम्" इति श्रुतेः। यद्यपि, दानस्थापि तपस्वं श्रूयते ;"एतत् खन्नु वाव तपइत्याहुः यः खं ददाति"-दति, तथापि, नात्र तद्विवक्षितम्, दानस्य पृथगुकत्वात् । ननु, व्यासेन तमोऽन्यथा स्मर्यते,
“नपः खधर्म-वर्तित्वं शौचं सङ्कर-वर्जनम्" । इति। नायं दोषः। कृच्छ्रादेरपि स्व-धर्म-विशेषत्वात् । “तप मन्ताप"-इत्यम्माद्धातोरुत्पन्नस्य तपःशब्दस्य देह-शोषणे उत्तिर्मुख्या। अतएव, स्कान्देऽभिहितम्,
"वेदोकेन प्रकारेण तथा चान्द्रायणादिभिः । शरीर-शोषणं यत्, तत् नपइत्युच्यते वुधः” ।
* ज्ञानमुत्तमम्, इति मे• मू. पुस्तके पाठः । + यज्ञमित्याजा, इति मु• पुस्तके, यज्ञमिन्यूचुः, इति मु• मू.
पुस्तके पाठः। दानमेकम्-इति मु० मू० पुस्तके पाठः ।
For Private And Personal