SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १अ.,या का। पराशरमाधवः। १०४ अथ, प्रतिज्ञातं वैलक्षायं षद्भिः लोकैरूपन्यम्यति । तत्र, चतुर्षु युगेषु प्राधान्येनानुष्ठातुं सुकरान् परम-पुरुषार्थ-हेतून धर्मान् विभजते, तपः परं कृत-युगे चेतायां ज्ञानमच्यते । हापरे यज्ञमेवाहुः दानमेवा कलौ युगे ॥२३॥ इति । 'तपः' कच्छ-चान्द्रायणदि-रूपेण अशन-वर्जनम्। “तपोनानशनात् परम्" इति श्रुतेः। यद्यपि, दानस्थापि तपस्वं श्रूयते ;"एतत् खन्नु वाव तपइत्याहुः यः खं ददाति"-दति, तथापि, नात्र तद्विवक्षितम्, दानस्य पृथगुकत्वात् । ननु, व्यासेन तमोऽन्यथा स्मर्यते, “नपः खधर्म-वर्तित्वं शौचं सङ्कर-वर्जनम्" । इति। नायं दोषः। कृच्छ्रादेरपि स्व-धर्म-विशेषत्वात् । “तप मन्ताप"-इत्यम्माद्धातोरुत्पन्नस्य तपःशब्दस्य देह-शोषणे उत्तिर्मुख्या। अतएव, स्कान्देऽभिहितम्, "वेदोकेन प्रकारेण तथा चान्द्रायणादिभिः । शरीर-शोषणं यत्, तत् नपइत्युच्यते वुधः” । * ज्ञानमुत्तमम्, इति मे• मू. पुस्तके पाठः । + यज्ञमित्याजा, इति मु• पुस्तके, यज्ञमिन्यूचुः, इति मु• मू. पुस्तके पाठः। दानमेकम्-इति मु० मू० पुस्तके पाठः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy