SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir १अ.आ.का.1] पराशरमाधवः । इति। युग-भेदेन धर्म-लक्षण्यमभ्युपेत्य, 'धर्मान्'-दति बहुवचन-निर्देशः ।। तदेव वैलक्षण्यं प्रतिजानीते,अन्ये कृत-युगे धमास्त्रेतायां हापरे युगे*। अन्ये कलि-युगे तृणं युग-रूपानुसारतः ॥२२॥ इति। अत्र, अन्य-शब्दोन धर्मस्य स्वरूपान्यत्वमाचष्टे, किन्तु प्रकारान्यत्वम् । अन्यथा, धर्म-प्रमाण चोदनानामपि युग-भेदेन भेदापने:(१) । न हि, दयं चोदना कृतेऽध्येतव्या, इयन्तु चेतायाम्,इत्यादि व्यवस्थापकं किञ्चिदस्ति। प्रकारान्यत्वे त्वस्ति दृष्टान्तः । एकस्याप्यग्नि-होत्रस्य मायं-प्रातः-काल-भेदेन अनुष्ठान-प्रकार-भेदश्रवणात् । "छतं त्वा सत्येन परिषिञ्चामि" इति सायं परिषिञ्चति, सत्यं त्वर्नेन परिषिञ्चामीति प्रातः” इति । ननु, तत्रार्थवादेन मन्त्रः प्रकार-भेदेन उपपादितः ; “अग्निवा ऋतम्, अमावा * परे,--इति मु० म० पुस्तके पाठः । ऽवरे, इति सो० मू० पुस्तके पाठः । + धर्मप्रधान,-इति स. सो. पुस्तकयोः पाठः । + एकस्यामिहामस्य,-इति मु• पुस्तके पाठः । $ मन्त्रप्रकारभेद उपपादितः-इति स• सो पुस्तकयोः पाठः । (१) धम्मप्रमाण, इति हेतुगर्भविशेषणम् । चोदनागम्यार्थस्यैवधर्मत्वात् धम्मस्य स्वरूपतोऽन्यत्वे चोदनाभेदस्यार्थसिद्धत्वादितिभावः । For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy