________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१अ.आ.का.1]
पराशरमाधवः ।
इति। युग-भेदेन धर्म-लक्षण्यमभ्युपेत्य, 'धर्मान्'-दति बहुवचन-निर्देशः ।।
तदेव वैलक्षण्यं प्रतिजानीते,अन्ये कृत-युगे धमास्त्रेतायां हापरे युगे*। अन्ये कलि-युगे तृणं युग-रूपानुसारतः ॥२२॥ इति। अत्र, अन्य-शब्दोन धर्मस्य स्वरूपान्यत्वमाचष्टे, किन्तु प्रकारान्यत्वम् । अन्यथा, धर्म-प्रमाण चोदनानामपि युग-भेदेन भेदापने:(१) । न हि, दयं चोदना कृतेऽध्येतव्या, इयन्तु चेतायाम्,इत्यादि व्यवस्थापकं किञ्चिदस्ति। प्रकारान्यत्वे त्वस्ति दृष्टान्तः । एकस्याप्यग्नि-होत्रस्य मायं-प्रातः-काल-भेदेन अनुष्ठान-प्रकार-भेदश्रवणात् । "छतं त्वा सत्येन परिषिञ्चामि" इति सायं परिषिञ्चति, सत्यं त्वर्नेन परिषिञ्चामीति प्रातः” इति । ननु, तत्रार्थवादेन मन्त्रः प्रकार-भेदेन उपपादितः ; “अग्निवा ऋतम्, अमावा
* परे,--इति मु० म० पुस्तके पाठः । ऽवरे, इति सो० मू० पुस्तके
पाठः । + धर्मप्रधान,-इति स. सो. पुस्तकयोः पाठः । + एकस्यामिहामस्य,-इति मु• पुस्तके पाठः । $ मन्त्रप्रकारभेद उपपादितः-इति स• सो पुस्तकयोः पाठः ।
(१) धम्मप्रमाण, इति हेतुगर्भविशेषणम् । चोदनागम्यार्थस्यैवधर्मत्वात्
धम्मस्य स्वरूपतोऽन्यत्वे चोदनाभेदस्यार्थसिद्धत्वादितिभावः ।
For Private And Personal