SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रया,या का• पराशरमाधवः।। १.५ 'च'कारः तु-शब्दार्थ वर्तमानोवैलक्षण्यमाह ; सन्ति हि वहवश्वतुर्मुख-मनु-प्रभृतयः स्मृति-कारः, वेद-कता न कोऽपीति वैलनण्यम्। 'वेदं स्मृत्वा* इत्यत्र वाक्यों अनुषङ्ग-न्यायेन द्वितीयार्द्ध-गतं पदत्रयमन्तव्यम् । अनुषङ्ग-न्यायश,--(२)द्वितीयाध्याय-प्रथम-पाद वर्णितः। तथाहि,-ज्योतिष्टोम-प्रक्रियायाम् उपमदामुपहामेषु? चयोमन्त्राः श्रूयन्ते,–“यातेऽऽयाशया रजाशया हराया तनु चर्षिष्ठा गहरेष्ठा, उग्रं वचो अपावधीत् || त्वेषं वो अपावधीत् स्वाहा" इति । तत्र, 'प्रयाशया' 'रजाशया' 'हराशया' इति पद-भेदान्मन्तभेद:(२) । तत्र, प्रथम-मन्त्रस्य, तनूरित्यादि-वाक्य-शेषापेक्षाऽस्ति, चरम-मन्त्रः, 'यातेऽने'-दत्यमुंवाक्यादिम पेजते, मध्य-मन्त्रस्त्वाद्यतावपेक्षते । तचैवं मंशयः,-किमपेक्षितार्थ-परिपूरणाय लौकिक: कियानपि पद-मन्दीऽध्याहरणीयः, किं वा श्रूयमाणं पदजातम * वेदं श्रुत्वा, इति मु पुस्तके पाठः । + अत्र 'पुरानाम'-इत्यधिकः पाठः मु० पुस्तके । 1 ज्योतियोमक्रियायाम,- इति मु० पुस्तके पाठः। ६ उपसदहामेधु,-इति स० सा० पुस्तकयाः पाठः। || इत्यमेव विसन्धिः पाठः सर्वत्र । एवं परत्र । ना मीमांसाभाष्ये तु 'यातेऽमेऽयाश्या तनुवर्षिष्ठा'--इत्यादि खाहान्तं मन्त्रं लिखित्वा, पश्चात् , 'रजाशया' 'हराशया'-इति प्रतीक दयं लिखितम्। (१) मीमांसायाः,-इत्यादि। (२) यातेऽऽयाण्या तनुर्घिष्ठा,-इत्यादिरेकोमन्त्रः, यातेऽने रजाशया तनवर्धिष्ठा, इत्यादिईितीयः, यातेऽने रजापाया तनुवर्षिष्ठा,इत्यादिस्तृतीयः, इति विवेकः । 14 For Private And Personal
SR No.020538
Book TitleParashar Smruti Part 01
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1974
Total Pages803
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy